________________
सिरिसंतिनाहचरिए
सुलससावगस्स अक्खाणयं
इय जा सो खणीसरी जंपइ वाया वि ताव से थक्का । सुलसो वि हु नवकारं गुणेइ हुंकारसण्णाए ॥१९१॥६४००॥ एवं सो सुहभावो जिणसेहरसावओ तयं देहं । चइऊण देवलोए पत्तो सहसारनामम्मि ॥१९२॥६४०१॥ तत्थ वि पवरविमाणे ससिकंते कणय-रयणर्चेचइए । तत्थ वि वरपल्लंके पहाणतूलीए उवरिम्मि ॥१९३॥६४०२॥ सियवत्थछाइयाए पुणरवि वरदेवदूसइयाए । मज्झम्मि समुप्पन्नो जहन्नअवगाहणाए उ ॥१९४॥६४०३॥ अंगुलअसंखपविभागियाए तत्तो कमेण वद्धंतो। अंतोमुत्तमेत्तेण जायए तीसवरिसो व्व ॥१९५॥६४०४॥ जा बत्थं अवणेउं उटुइ निद्दाखए व्व सुहसुत्तो । तव्वत्थव्वगदेवा तत्तो एवं पयपति ॥१९६॥६४०५॥ 'जय जय नंदा, जय जय भद्दा, जय नंद नंद सुचिरं ति । अम्हाण तुम सामी तुज्झ ऽम्हे किंकरा देव ! ॥१९७॥६४०६॥ ता दायव्यो अम्हं आएसो णिचमेव तुडभेहिं' । इय निसुणतो चिंतइ "कहमेत्थमहं समुप्पन्नो ॥१९८॥६४०७॥ सव्वुत्तमकंतिधरो, सव्युत्तमरूवसंपयाकलिओ । सब्बुत्तमपरिवारो, सव्वुत्तमरिद्धिवित्थारो ? ॥१९९॥६४०८॥ ता किं दिन्नं दाणं? किंवा वि तवं विसिटुयं तवियं ? । किंवा धरियं सीलं? विभाविया भावणा किंवा?'॥२००॥६४०९।। एवं चिंततेणं सहसा विष्फारियं अवहिनाणं । दिटुं कूवयमज्झे कडेवरं रसपरिक्खइयं ॥२०१॥६४१०॥ "हु नाय सुलसेणं जा सा निजामणा महं विहिया । तीय बलेण समाहीमरणेणं एत्थ उप्पन्नो ॥२०२॥६४११॥ इंदसमाणयदेवो ता उवयारो महाणुभावस्स | कायव्यो किंतु इहं करेमि संखेवओ किच" ॥२०३॥६४१२॥