________________
सिरिसंति
नाहचरिए
सुलससावगस्स अक्खाणयं
इय बहुविहविग्घाणं मज्झम्मि डिओ रणम्मि सुहडो व्य । गिण्हसु जयप्पडायं आराहतो जिणिंदपहुं ॥१८०॥६३८९॥ इय किं बहुणा? सुपुरिस! जह रंजसि माणसाइं नाणीण । तह आराहेहि तुम मा होहिसि कायरो किंचि॥१८१॥६३९०॥ चेइयपूयाईयं भावेणं कुणसु तह य आहारं । बोसिर चउव्विहं पि हु तिविहं तिविहेण धीर ! तुम ॥१८२॥६३९१॥ पावेसि जेण सग्गे इंदत्तं आगमे जओ भणियं । “पावइ सुहभावगओ अणसणमरणेण इंदत्तं" ॥१८३॥६३९२॥ भावेहि भावणाओ अणिचयाईओ तह य बारस वि । वित्थरनवकारं पि हु भावेहि सुहेण चित्तेण ॥१८४॥६३९३॥ अह वित्थर न सकसि तो संखेवेण जिणनवकारं । 'असियाउसा णमो' त्ति य भावेहि इमं पि भावेण ॥१८५॥६३९४॥ अह न वि इमं पि सक्कसि तो मह हुंकारयं करेजासि । जेण अहमेव तुज्झं देमि इमं पंचनवकारं" ॥१८६॥६३९५॥ इय सुलसेणं भणिओ संडूढो जिणसेहरो महासत्तो । दुगुणाणियसंवेगो एवं भणिउं समाढत्तो ॥१८७॥६३९६॥ 'सावय ! महपुण्णेहिं अइगरुएहिं तुम इहं पत्तो । एयावत्थगयस्स वि ज मह आराहणा एसा ॥१८८॥६३९७॥ दहजलहिनिवडियस्स वि जं सामग्गी इमा मह जाया । तं मह पुण्णवसेणं एवं चिय सुंदरं एयं ॥१८९॥६३९८॥ ता इच्छामऽणुसढेि जाव हु पुण्णेहिं पाविया एसा । वंदामि तुम पि महं खमेज सव् पि अवराह' ॥१९०॥६३९९॥
७६१
१. दृश्यता चतुर्थ परिशिष्टम् ।। २. य पा० विना ।। ३. °णणमोक्कारं का० ।। ४. भद्दो जे० ।।