________________
सुलससावगस्स अक्खाणयं
सिरिसंति- कणिकाइयं पयंती, कुणंति तह सालणाइयं किंचि । एवं सिद्धाए रसवईए अह भोयणनिमित्तं ॥४६॥६२५५।। नाहचरिए उवविसइ सयलसत्थो भोयणकजेण जाव भुजेइ । ताव य ज संजायं तमेगचित्ता निसामेह ॥४७॥६२५६॥
एवं च भोयणवाउलाणं पमत्तयाणं सथिल्लयनराणं चारपुरिसेहितो वियाणिऊण भिल्लसंघाया 'हण हण हण' त्ति गद्दब्भवयणसम्मिस्सपडहयसिंगयारावभयकरा निवडिया तम्मि सत्थे । तओ असेसनियपुरिसपरिवुडो सन्नद्धबद्धकवओ'रे रे दुरायारभिल्ला ! पुरिसा हवेज्जाह' त्ति भणमाणो लग्गो जुज्झिउं सुलसो । जाव खणमेक्कं जुज्झइ ताव थोवत्तणओ ५ * आडत्तियाणं, अइपभूयत्तणओ य भिल्लाणं भेल्लिओ संघाओ, पाडिया आडत्तियनरा हयसेसा य नट्ठा । सुलसो वि
पुरिसकारममुचतो गहिओ फरएहि ओहडिऊण नीओ सभवणे । तओ 'पभूयणियसुहडविणासगो' त्ति रुडेहिं विक्कीओ परकूलगामिमहणसत्थवाहसमीवे । तेण वि नीओ परकूले, दव्वलोभेण य विक्किओ णेण । 'उवचियगत्तो' ति गहिओ माणुसरुहिरस्थिणा तव्वत्थव्वगेण । तत्थ य माणुसरुहिरेण किज्जए किमिरागो, अवि यपोसित्तु माणुसाइं सव्वंग पच्छिऊण गालेति । तदेहाओ रुहिरं कुंडीओ भरति ते रोद्दा ॥४८॥६२५७॥ तं च सहिरं जवंती जायम्मि पडंति तत्थ अह किमिणो । परिकम्मिएसु तेसु किमिरागो जायए रंगो ॥४९॥६२५८॥ १. गद्दभव जे० विना ।। २. पेच्छिऊ जे० । पत्विऊ' का ।। ३. गालिति का० । गालंति जे० ।।।
७४६