________________
सिरिसंतिनाहचरिए
यति वत्थे, दढरागो होइ जेण सो अहियं । दद्धम्मि वि वत्थम्मिं जायइ छारो वि से रत्तो ॥ ५० ॥ ६२५९॥ पोति माणुसाई, पुणो वि गार्लेति ताण पुण रुहिरं । एवं निद्दयचित्ता कुणंति किमिरायलोभेण ||५१ ||६२६०॥ ताय मज्झे सुलसो दुक्खं अणुहवइ पत्थणाजणियं । अह अन्नम्मि दिणम्मिं कह वि पमत्ताण पुरिसाण ॥५२॥६२६१॥ हिरादिद्धसरी उक्त मंसलोहलुद्वेण । सामुद्दियसउणेणं गरुयसरीरेण अच्चंत ॥५३॥६२६२॥ ओरोहण गिरिम्म मुक्को तहिं सिलावट्टे । जा किर भक्खइ ता झत्ति आगओ पक्खिओ अन्नो || ५४ ॥ ६२६३ ॥ ५ तस्स करणं ताणं आवडियं दारुणं महाजुज्झ । एत्थंतरम्मि सुलसो नट्ठो वक्खित्तचित्ताणं ॥५५॥६२६४॥
agh य एगाए गुहाए । जाव ते पक्खिणो गया अन्नत्थ ताव विणिग्गओ गुहामज्झाओ । गओ य एगम्मि निज्झरणे, पक्खालियमंगं । दट्टुण तत्थ निज्झरणसयासे संरोहिणि गहिऊण वट्टिया नीरेण, विलित्तं च नियसरीरं तीए रसेण, पुणो पक्खालियं सलिलेणं, जायं पुणन्नवं सव्वक्खयवज्जियं । कया य फलेहिं पाणवित्ती जाव य सणियसणियमुत्तरइ रोहणाओ ताव पेच्छइ अणेगाई कयाणि कज्जमाणाणि य धूलिसमुक्कुडुराई, अणेगाओ य १० पायालतलगयाओ इव महाखड्डाओ, तम्मज्झाओ य खणित्तयहत्थगए निग्गच्छमाणे बहू पुरिसे रायपंचकूलं च । तं च दद्दूण पुच्छिओ णेण एगो पुरिसो, जहा, 'भद्द ! को एस पव्बओ ? को वा एस देसो ? को वा एत्थ राया ? किं वा
१. पच्छणा का० ॥ २. संरोहणि जे० ॥ ३. ण पक्खालियं पुणो स° पा० ॥
सुलससावगस्स अक्खाणयं
७४७