________________
सिरिसंतिनाहचरिए
सामग्गी । 'थोवं' ति पुणो वि विक्कीयं बीयरयणं । तेण वि दव्वेण गहियाणि कयाणगाणि, कया महासत्थसामग्गी । पयट्टो नियदेसाभिमुहं गच्छंतो य पत्तो महाडईए, अवि य
जाय बहुतरुवरेहिं समाइण्णिया, जा य बहुभिल्लनिवहेहिं परिवण्णिया । जाय बहुसीह - बग्घा सत्ताउला, जत्थ पविसंति संघाय अइ आउला ॥४१॥६२५०॥ जत्थ कव्वा य हिंडंति नरलुद्धया, जत्थ घायंति हरिणाइए लुंद्धया ।
जाय गिरिघट्टसंघट्ट अदुग्गमा जत्थ दीसंति गिरिसरिहिं बहु संगमा ||४२ || ६२५१ ॥
जत्थ दीसंति दवनिवह पजलंतया, जत्थ गुलुगुलहिं करिनाहगुरुदंतया ।
तत्थ अडवीए मज्झम्मि गच्छंतओ, पत्तु सो सत्थु गिरिगहणि बीहंतओ ॥४३॥६२५२॥
तत्थ य एगम्मि उप्पंसुलयप्यएसे कओ संघायनिवेसो, तओ समाढत्ता सव्वे वि सत्थित्लया भोयणसामगिंग काउं, अवि य
आणिति इंधणाइं दारुयमाईणि चित्तरूवाणि । पाडिंति तओ जलणं, खणंति तिवणीओ तो तत्थ ॥४४॥६२५३॥ आणंति जलं, तो अद्दहंति तिवणीसु तासु पिढराई । ओवंति तत्थ धन्नं, उत्तारेति य तओ सिद्धं ॥४५॥६२५४॥
१. परिवंचिया जे० ।। २. लोद्धया जे० का० ॥। ३. तिविणीओ जे० विना ॥। ४. ठावंति का० ॥
सुलससावगस्स अक्खाणयं
७४५