SearchBrowseAboutContactDonate
Page Preview
Page 794
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- कोउगेण य गओ तत्थ जाव पेच्छइ एग मयगकडेवरं, तस्स य पासट्ठियं एग गठिं । तं च घेत्तूण जाव कोउगेण सुलससावगस्स नाहचरिए छोडिऊण निरूवेइ ताव पेच्छइ तत्थ पंचकोडिमोल्लाणि पहाणरयणाणि । ताणि दटुण चिंतियं- “हंत ! मए अक्खाणयं थूलअदत्तादाणस्स कया निवित्ती, ता न कप्पति मज्झ एयाणि, परं एएसिं जो सामी सो पंचत्तमुवगओ, ता. निहाणलाभतुल्लाणि एयाणि, न मए एरिसस्स अदत्तादाणस्स कया निवित्ती, तो गिण्हामि एयाणि, एयमोल्लं च ॐ एयस्स कस्सइ एएसिं सामियस्स पुण्णटा जिणमंदिराइट्ठाणेसु वइस्सामि, न य एयसामिणो किंचि पुण्णं भवइ, परं सुद्धासयकरणाओ मम चेव सुहफलं भवइ," यत उक्तं"यद्यस्य सत्कमनुचितमिह वित्ते तस्य तद्यमिह पुण्यं । भवति शुभाशयकरणादित्येवं भावशुद्ध स्यात्" ॥४०॥६२४९॥ इच्चाइ चिंतिऊण गहिऊण ताणि रयणाणि पत्तो समुद्दतीराए चेव । तओ लंघिऊण तिहिं दिणेहिं तमरणं पत्तो जलहितडं नाम बेलाउलं । तत्थ य पविट्ठो सिरिसारस्स सेटुिणो भवणे । कया उचियपडिवत्ती । डिओ तस्स गेहे । ॐ दंसियं च एक्कं रयण सिरिसारस्स, जहा- 'ताय ! विक्केहि रयणमेयं । तओ तेण दंसिय माणिक्कवट्टाण । तेहिं वि कयं १० दीणारकोडीमोल्लं । 'पभूयं मोल्लं लद्धं' ति हरिसिओ चित्तेण । कया तेण दव्वेण सगिहगमणजोग्गकयाणयगहण ७४४ १. गर्थि जे० ।। २. भवतु पा० ॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy