SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ सुलससावगस्स अक्खाणयं सिरिसंति- गजंते खे मेहा, चमक्कए विजला सतेइल्ला । उम्मत्तयहत्थी विव जलही उम्मग्गगो जाओ ॥३३॥६२४२॥ नाहचरिए वहणं पि अवसिहयं डंडोल्लइ वायविहुणिय संतं । जलनिहिमज्झम्मि यिं पावेत्ता पव्वयं सहसा ॥३४॥६२४३॥ ॐ भग्गं तं सयखंडं निप्पुण्णयजणमणोरहसमाणं । सुलसो वि तम्मि भग्गे संपावइ फलहयं एक्कं ॥३५॥६२४४॥ तेणं च तओ एसो ओवुझंतो दिणेहिं पंचहिं उ । कंगयजीविओ अह उत्तिण्णो जलहिमज्झाओ ॥३६॥६२४५॥ एवं च जीवियसेसो संपाविऊण थाह मेल्लइ फलहय, लग्गो य तीरट्रियतरुवरगहणेसु फलाणि पाणियं च गवेसिउं । ५ पाविऊण कयलिगाइफलाई कया पाणवित्ती, पीयं च पाणिय, सत्थीहूओ य लग्गो चिंतिउं, अवि य"पेच्छह पावस्स फलं, अणण्णसरिस पि पावित्रं रिद्धिं । पुणरवि विओइओ हं संजाओ हत्थबीओ त्ति ॥३७॥६२४६॥ तह वि हु पुरिसक्कारो मोत्तव्यो नेय उत्तमनरेण । जम्हा हु भणंति इमं विउसा वयणं विसेसेण ॥३८॥६२४७॥उक्तं च"प्रारभ्यते न खलु विघ्नभयेन नीचैः, प्रारभ्य विघ्नविहता विरमन्ति मध्याः । विघ्नैः सहस्रगुणितैरपि हन्यमानाः प्रारब्धमुत्तमगुणा न परित्यजन्ति ।" ॥३९॥६२४८॥ ता पुणो वि किंचि उवायंतरं करिस्सामि" त्ति भावेतो पयट्टो पुरओ । तओ एगत्थ समुद्दतीरे पेच्छए गिद्धनिवार्य ।। ७४३
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy