SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ सिरिसंति नाहचरिए भंडमोल्लं, ता दंसेहि किंपि हट्ट, जेण तुह णिस्साए संयं चेव ववहरामि' । सेटुिणा भणियं- ‘एवं होउ, को एत्थ सुलससावगस्स दोसो ?' गहिऊण भाडएण हट्ट काऊण नाणाविहपणियपुण्णं च ववहरिउमाढत्तो जाव छम्मासमेत्तेण जाया दो अक्खाणयं दीणारसहस्सा । तओ चिंतियमणेण- "हंत ! पभूयकालिओ एस उवाओ, ता ण एएण सिग्धं मणोरहा पुजंति, ता गच्छामि कयाणगाई घेत्तूण समुद्दतीरट्ठिएसु नयरेसु, जेण पभूओ लाहो हवई" । तओ गहियाणि परतीरगामुगाणि कयाणगाणि । मिलिऊण य महासत्थे गओ समुद्दतीरट्ठिए तिलयपुरे नाम महावेलाउले । तहाविहभवियब्वयानिओगेण य ५ न तत्थ संपज्जए जहिच्छिओ लाभो । तओ चिंतियं सुलसेण– “हंत ! एत्थ वि समागयस्स न संपज्जए मणोभिरुइयं, ता किं बहुणा? अवगाहेमि भगवंतं नीरायरं जेण संपजंति मे मणोरहा, गच्छामि रयणदीवं जओ निंबपत्ताईहिं वि लभंति रयणमाईणि" । एवं च चिंतिऊण पउणीकयं पहाणपवहणं संकामियं तत्थ परतीरगामियं भंडं । तओ सोहणे दिणे कयाए सव्वसामग्गीए पूइएसुं समुद्दवाएसु, ऊसिएसु सिएसु सियग्गेसुं, उक्खित्तासु नंगरासु, विमुक्कं सधिबंधणाहिंतो जाणवत्तं । अणुकूलवायजोगेण य पत्तं थोवदियहेहिं चेव रयणदीवे । उत्तारियं सव्वं भंडं । दिन्नाओ पडउडीओ । गओ य उवायण १०* गहाय नरवइसमीवे । कए य नरबइणा सम्माणे दंसियं च कयाणयं । कओ य अद्धदाणेण रण्णा पसाओ । ववहरंतस्स मिलियाई अणेगरयणाई, समासाइओ जहिच्छिओ लाभो । पयट्टो पुणो वि सदेसाभिमुहं । जाव पत्तो समुद्दमज्झे ताव य समुप्पन्नाई अणेगाइं उप्पाइयसयाई, अवि य ७४२
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy