________________
सिरिसंतिनाहचरिए
चिंतियं च सजाय ताव भंडमोल्लं, एएण चेव भंडमोल्लेण ववहरिऊण विढविस्सामि पभूयदव्वं" ति । संगोविऊण सुलससावगस्स
ओवट्टियाए तओ पविट्ठो नयरमज्झे । निविट्ठो एगस्स वाणियगस्स हट्टे । तम्मि य दिणे 'ऊसवो' त्ति काऊण अक्खाणयं पभूयकइयजणसंवाहेण अचंत वाउलो सेट्ठी । तओ सो सुलसो साहेज़ काउमाढत्तो, अवि यआणेइ हट्टमज्झाओ कडिढउं जा कयाणगे सेट्ठी । तो रोक्कयदम्मेहिं सुलसो बि हु झत्ति विक्किणइ ॥३०॥६२३९॥ दटुण तस्स दक्खत्तणं तओ रंजिओ मणे सेट्ठी । चिंतेइ “अहो ! विन्नाणपगरिसो सुपुरिसस्स दढं ॥३१॥६२४०॥ ता अज्ज महं एयस्स पवरसाहेजकरणओ अहियं । जाओ पभूयलाभो, ता सामन्नो नरो न इमो" ॥३२॥६२४१॥
एवमाइ चिंतिऊण, द?ण य रूवाइसंपर्य, दढमक्खित्तचित्तेण पुच्छियं सेटुिणा, जहा- 'कओ तुब्भेत्थ ?' सुलसेण भणियं- 'अमरपुराओ' । सेटिणा भणियं- 'ता कस्स पाहुणगा?' तेण संलत्तं- 'तुभं चेव' । तओ • सेटुिणा हरिसभरावूरिजमाणमाणसेण गहिऊण नीओ नियगेहे । काराविओ अभंगुब्बट्टण-ण्हाण-विलेवण-कुसुमारोहण
अव्वंगवत्थपरिहाणभोयणाईणि, मज्झण्हे य पुच्छिओ सेटिणा, जहा-- 'वच्छ ! किं निमित्तमागमणं तुम्हाणमेत्थ ?' १०% तेण भणिय, जहा- 'ताय ! वणियपुत्तो अहं, समागओ य अत्थोवजणनिमित्तं' । सेटुिणा भणियं- 'जइ एवं, तो ववहराहि मज्झ हट्टे, दाहामि अहं तुज्झ चउत्थभायं लाहस्स' । तेण भणिय- 'ताय ! अत्थि मह नियं चेव
१. आउलो का० ।। २. ता जे०का०॥३. जहा नास्ति जे० ।।