________________
सुलससावगस्स अक्खाणयं
मणोरहे ? उयाहु पउरयरमीलियमहामूलजालमज्झपक्खित्तरसिंदजारणचारण-मारणकरणाणंतरसमाणीयाणेयधाउमट्टियनाहचरिएकुणडीसमिस्सियसुव्वभमरनियरधमणसमासाइयबहुसायकुंभधाउव्यायाओ करेमि नियहिययाभिप्पेयं ? उयाहु संगहिय-
कप्पपोत्थियाणुसारगहियवलिबक्कुतछम्मासतेल्लमज्झ- पक्खि- त्तसेरिहीपुच्छकयदीवयपओगुजालियमग्गसमुटुंततयारक्ख * महाभूय-पेयसंघायसम्मुहपक्खित्तअभीयबलिप्पओगनिरुवहयमग्गसमासाइयरसकूवियागहियरसपाडियसुवण्णाओ पूरेमि
इच्छियं ? उयाहु मंतजावपुरस्सरपक्खित्तदिसाबलिसमणंतरवत्तियमंडलयविहाणपुव्वयवियदिसावाल- रक्खयभूलक्खणविन्नायनिहाणपएसखणणवावारियपुरिसपयडीकयमहानिहाणगहणपओगेण समजिणामि ? "त्ति भावेतो पत्तो एगम्मि * नयरे । तत्थ य ठिओ एगम्मि जिण्णुजाणे । उवविट्ठो य तत्थ तरुवरहेटुओ जाव पेच्छइ पलासतरुपारोह ॥ तं च दटुण
सुमरिओ खन्नवाओ । चिंतियं च हत ! निहाणलक्खणमेयं, यतः- "ध्रुवं बिल्व-पलासयोः," इति खन्यवादः । तओ पचासन्नीहोऊण निरुविओ जाव किंसुओ तओ चिंतियं “थोवं दविणजाय" । विद्धो य नहसुत्तीए जाव विणिग्गय पीयवण्णं छीरं । विन्नायं जहा 'सुवण्णय' ति । ततो "नमो धरणेन्द्राय, नमो धनदाय" इत्यादि मंत्र समुच्चारयन् खणिउमाढत्तो जाव पयडीहूयं निहाणय, गणियं च, दिटुं दीणारसहसमाणं । थोवत्तणेण य न सुटु तुटो ।
७४०
१. "यमुबभ जे० । यसुद्धभ का० ।। २. "यपमुह जे० ॥