________________
सुलससावगस्स अक्खाणय
सिरिसंति- दव्यस्स विढवणत्थं देसंतरपढिएण पिए ! एसो । मिच्छाउक्कडलेहो उजाणत्थेण परिलिहिओ ॥३०॥६२३९।। नाहचरिए एवं च लिहिऊण लेह, भरिऊण य इंगालमसीए संवट्टिऊण कया विंटिया, वेढिया वक्वतंतुणा । इओ य
भवियव्ययावसेण समागया तस्स चेव भजाए सुभद्दाए संतिया दासचेडी । दिट्ठा य सुलसेण, पञ्चभियाणिऊण य सद्दिया * सा तेण, भणिया य– 'भद्दे ! एयं मम लेहं नियसामिणीए समप्पेजसु' । एवमप्पिऊण लेहं उटुिओ सो । चलिओ य
अन्नदेसाभिमुहं । गच्छंतो य चिंतिउमाढत्तो- "हंत ! केण उवाएण समजिणियव्वं पभूयं दध्वजाय ? किं ५ नाणाविहपणियपुण्णवीहीए उवविसिऊण वणिक्कलापओगसमज्जियविविहपणियकयनिमित्तसमागयजणसमूहसयासाओ विढवेमि पभूयं दविणजायं ? उयाहु बहुकयाणयाऽऽपुण्णसुदिढपवहणसमारूढमहानीरायरमज्झगच्छमाणबहुजलयरसत्तसंघट्टसमुच्छलंतमहाकल्लोलमालासमुभवभयवसतरलतरदिट्ठिविसेसो गंतूण य रयणकूले नाणाविहोवाएहिं उवजेमि? उयाहु कसिणचउद्दसीसमागयअद्धरत्तसमयसमुग्घोसियमहामंसविक्कयसद्दसवणाणंतर समुद्धाइयनिसियकरालकत्तिया-करवालवावडकरभूयपेयसंघायसमुप्पाइयतिव्ववेयणाहियासणपरितुटुमहावयालाओ समजेमि? उयाह बहुतरतिसा-छुहा-ऽऽयव- १० सीयवायविसहणसुणिच्छयसारथिरयरंतकरणरयणिदिणाऽविरयरोहणखणणसमासाइयमहाहीरयरयणविक्कयाओ पूरेमि
७३९
१. °ण पेसबिओ पा० ।। २. अढर जे० का० ।।