________________
सिरिसंतिनाहचरिए
सातारा वि रिद्धी धणयसमाणा वि विसयलुद्वेण । हा हा ! कह वेसाए गिहम्मि सव्वा वि उवणीया ? ॥२१॥६२३०॥ कवडसहावाए अत्थलुद्धाए वंचणपराए । चवलाए तीए कए विद्दवियं गेहसव्वस्सं ॥२२॥६२३१॥
हा हा ! तारिस कुलसंभवा वि सुस्साविया विणियभज्जा । एवंविहदुक्ख भरे बेसाऽऽसत्तेण कह खित्ता ? " ॥ २३ ॥ ६२३२॥ एवं च चिंतिऊण वलिओ तओ चेव प्राणाओ । लज्जुंतो य मित्त- बंधवाईणं निग्गओ नगराओ, पविट्टो य एगम्मि gar | उवि यतेत्थ एगस्स तरुवरस्स तले । दिट्टु च तत्थ ठाणे वायाणीयं खरताडतरुवरपत्तं । तओ य गहिऊण पण्णयमेगं छुरियमग्गेण उक्कीरियमक्खरेहिं लिहिउमाढत्तो, अवि य
"नमिऊण जिणे सुलसो लिहइ सुभद्दाए निययभज्जाए । पिययमि ! अहयं वेसागिहाओ अजं विणिक्खंतो ॥२४॥ ६२३३ ॥ सोऊणं जणयाणं मरणं अत्थक्खयं च लज्जूंतो । मित्ताण बंधवाणं न आगओ तुज्झ पासम्मि ||२५|| ६२३४॥ जाव न नियभुयदंडेहिं अज्जिया तारिसा मए लच्छी । ताव पिए! सुकुलीणे ! पासे तुह नाऽऽगमिस्सामि ॥ २६॥६२३५॥ ता कंते ! थोवेहिं दिवसेहिं विढविऊण बहु दव्वं । आविस्सामि लहुं चिय ता मा तं ऊसुगा होज ||२७||६२३६॥ किंच इमं गुरुगेहं रक्खेजसु अप्पयं च पयत्तेण । जिण मुणिचलणाराहणपरा य निचं भवेज्जासु ॥२८॥६२३७॥ जं च मए वेसाए विसयाऽऽसत्तेण एत्तियं कालं । दुक्खे उविया सुंदरि ! सव्वं पि तयं खमेज्जासु ॥२९॥६२३८॥
१. धीधी जे० का० ॥ २ तत्वेग का० ॥
5+5+5+5+5+5+50505
सुलससावगस्स अक्खाणयं
७३८