________________
सुलससावगस्स अक्खाणयं
सिरिसंति- अज्ज किर सोलसमं वरिसं वट्टइ । तेण य तत्थ जिएण विणारि सव्यं दव्यं । पंचत्तीभूयाणि य से जणणि-जणयाणि । नाहचरिए सुकुलीणत्तणेण य से जायाए पेसिय सव्वं दव्यं, जाव नियगाऽऽभरणाणि वि पेसियाणि ताव तीए विलासिणीए
सहस्समेग पक्खिविऊण पुणो वि पडिपेसियाणि । एत्तियं जाणामि, न परओ' त्ति । तओ पुणो वि पुच्छियं सुलसेण_'भद्द ! किं सो णिग्गओ विलासिणीए गेहाओ, किं वा न व? त्ति, सा य से भारिया चिटुइ एत्थ गिहे, किं वा न व?' त्ति । पुरिसेण जंपियं— 'अज्ज वि न सो दुब्बुद्धी निग्गच्छइ, सा य से भारिया कुलपरिवाडिं परिवालेमाणी ५ गिह न मुंचइ,' त्ति । तं च सोऊण गाढं दूमिओ सुलसो चित्तेण, चिंतिउंच पवत्तो, अवि य–
"हा ! हा! अहो ! अहन्नो णिक्किट्ठो पावकम्मपरिणामो । जेण मए ववहरियं सप्पुरिसाणं अजोगमिणं ॥१५॥६२२४॥ धिद्धी अलजिरेणं अइणेहपरव्वसस्स तायस्स । गुणनिहिणो वि हु मरणं, विसयविमूढेण नो नायं ॥१६॥६२२५॥ धिसि धिसि अणज्ज ! रे जिय ! अइडुक्करकारियाए अंबाए । सुयनेहनिभराए, न तए मरणे वि उवयरियं ॥१७॥६२२६॥
किं चेरिसकम्मेहि सयणाणं तह य परजणाणं च । पासाओ अयसमसिकद्दमेण फसलीकओ अप्पा ॥१८॥६२२७॥ १० * न य केवलं तु अप्पा, कुलं पि सयलं कलंकियं अज्ज । वेसाविसयरईसुहविमोहिएणं अणजेणं ॥१९॥६२२८॥
धणयगिहस्स समाणं पि मंदिरं तायसतियं एयं । पेयवणस्स सरिच्छं कह विहियं द्रटुपुत्तेण ॥२०॥६२२९॥
१. धीधी जे० का०॥