________________
सिरिसंति- भणियं— 'किमेयाएं कुसुमरहियाए ?' । बाइयाए भणियं- 'किं बुज्झसि तुममेय ?' । तीए भणियं- 'बालो विसुलससावगस्स नाहचरिए एवं वियाणइ' । जणणीए जंपियं- 'जइ एवं ता तुज्झ भत्ता वि एवंविहो चेव' । तीए भणियं- 'जइ एवं, तो एईए अक्खाणयं
वि पओयण सिज्झइ, विटाणि अवणेऊण दोरओ विलिज्जइ' । उत्तर-पच्चुत्तरेहिं जाव न परिचयइ ताव तीए चिंतिओ ॐ अन्नो उवाओ, भणिओ य अन्नदियहे जणणीए सुलसो, जहा- 'वच्छ ! उत्तरह हेटुओ खणमेकं जाव सज्जिजइ
चित्तसालिया' । तओ सो तीए चित्ताभिप्यायममुणतो उत्तरिओ हेटुओ जाव विमालितो अच्छइ ताव भणाविओ५ दासचेडीहत्थाओ- 'अहो ! निल्लज्जो, जो णिक्कालिओ वि अज्ज वि चिटुइ' । तं चाऽऽयण्णिऊण वियाणियपरमत्थो निग्गओ तग्गेहाओ । गओ नियगेहे जाव पेच्छइ नियगेह, केरिस ?गयसोहं विंझ पिव, गयरयणं वुड्ढपुरिसवयणं व । गयदोस सुनरं पिव, कुकव्वमिव गयसुवणं ति ॥१३॥६२२२॥ इन्भगिह व गयछुह, गयविहवं अमयपुरिसगेहं व । सुक्कतरुं पिव गयपरिच्छयं व अह नियइ नियभवणं ॥१४॥६२२३॥ दटुण य तारिसमसंभावणीयाऽवत्वं दुवारदेसहिएणेव पुच्छिओ कोइ पच्चासन्ननरो, जहा- 'भद्द ! किं न होइ एय उसभदत्तसेटुिगिह ?' । तेण भणियं— 'होइ' । सुलसेण भणियं— 'जइ एवं, ता किमेयावत्थं दीसइ ?' पुरिसेण भणियं, जहा- 'महाभाग ! उप्पन्नो तस्स सुलसो नाम दुप्पुत्तो । सो य कामपडायाए विलासिणीए गेहे पविट्ठो चिटुइ,
७३६ *१. केरिसं नास्ति जे० का० ॥