________________
सिरिसंति
नाहचरिए
सुलससावगस्स अक्खाणयं
आसत्तमवेणीजोग्गमणिट्ठियं रित्थजाय ता सव्वहा ण परिचयणीओ एसो' । तओ तीए भावं वियाणिऊण भणियमणाए, जहा- 'पुत्ति ! न एस अम्हाणं कुलधम्मो, जे अत्थरहिओ कामिज्जइ' । तओ जंपियमणाए, अवि य"अंब ! न कर्ज मज्झं वोडाणं संतिएण धम्मेण । एसो वोडाधम्मो रचिजइ जं सअथम्मि ॥११॥६२२०॥
अहयं न अंबि ! इयरा, जं अत्थे केवले अभिरमामि । किंतु गुणेसु रत्ता अणण्णसरिसेसु एयस्स' ॥१२॥६२२१॥ - तओ तीए निडभराणुरायपरवसित्तमवलोइऊण ख्यिा तुहिक्का एसा । अन्नदियहम्मि य कामपडायाए जाइओ * आलत्तओ । समप्पिओ बाइयाए नीरसो । भणियमणाए- 'किमणेण नीरसेण ?' जणणीए भणियं_ 'जइ एवं, ता. * तुह कामुओ वि एरिसो चेव' । इयरीए भणियं— 'एएणाऽवि पओयणं सिज्झइ चेव, जओ एएणाऽवि वलिऊण वत्तिं
दीवओ उज्जालिज्जइ' । तओ डिया पुणो वि तुण्हिक्का एसा । अन्नया मग्गिओ अणाए उच्छू । तओ समप्पिया तीए छोइया । इयरीए भणियं-- 'किमेएणं निप्पीलियरसेणं ?' । तीए पयंपियं-'तुह पाणणाहो वि एवंविहो चेव' । कामपडायाए लवियं- 'एएणाऽवि कजं सिज्झइ चेव, जओ एसो वि दहिऊण पक्खिप्पइ गुडमज्झे । पुणो वि मोणमालंबियमणाए । अन्नम्मि य दिणे कुसुमेसु जाइएसु कुसुमाणि चुटिऊण बिंटसेसं कुसुममालं समप्पेइ । तीए
७३५
१. अम्हं का० ।।