________________
सुलससावगस्स अक्खाणयं
सिरिसंति- विसुमरिय कलागहणाइकोउयं ताव णीओ विलासिणीनिवेसणे । तत्थ य अन्नऽन्नविलासिणीयणवयणसवणसमुप्पन्ननाहचरिए कोउयरसपसरो णीओ सयलपुरपहाणाए कामपडायाऽभिहाणाए विलासिणीए गिहे । सा य दुल्ललियगोहिपरियरिय
पहाणसेट्ठिसुयं समागच्छमाण दट्टण सहसा 'सागय सागयं' ति भणमाणी समुट्ठिया समागया य सयभिमुहं । दिन्नं च
पवरासणं, भणिओ य 'उवविसह पसायं काऊण एत्थाऽऽसणे' त्ति । तओ अवलोइयमणेण मित्ताण वयणं । * अणुमन्निओ य तेहिं । निविट्ठो तत्थ एसो । समाढत्ता य तीए अंटारसदेसीभासाविसारयाए गोट्ठी । खणमेत्तेण य*
समावजिओ एसो तीए वयणरयणाकोसल्लेणं । तओ तमक्खित्तं नाऊण सणियसणियमोसरिया ते गोहिल्लयवयंसया । तीए य सुरओवयारचउराए तहा तहा रंजिओ एसो जहा न नीसरइ तग्गेहाओ बहिं । माया-वित्ताणि य पेसेंति * जहिच्छियं दविणजाय । जिओ य तत्थ जाव सोलससंवच्छराणि । देवलोगं गयाणि माया-वित्ताणि न य विन्नायाणि
सुलसेण । तओ पेसए से भजा दविणजायं जाव णिट्ठियं ति । तओ तीए निययाऽऽभरणाणि वि पेसियाणि । ताणि य १० कामपडायाजणणीए पुणो वि सहस्समेगं पक्खिविऊण पेसियाणि । तओ भणिया अणाए कामपडाया, जहा'पुत्ति ! असारीभूओ एस विभवपित्थरेण ते कामुओ, ता परिचइजउ एसो' । तीए भणिय, जहा-'अंब । दिन्नमणेण
७३४
१. समभि° पा० का० ।। २. दृश्यतां चतुर्थ परिशिष्टम् ।। ३. पेसिति जे० का० ।। ४. ततो से भजा पेसए द का० ॥