SearchBrowseAboutContactDonate
Page Preview
Page 784
Loading...
Download File
Download File
Page Text
________________ सुलससावगस्स अक्खाणयं सिरिसंति- विसुमरिय कलागहणाइकोउयं ताव णीओ विलासिणीनिवेसणे । तत्थ य अन्नऽन्नविलासिणीयणवयणसवणसमुप्पन्ननाहचरिए कोउयरसपसरो णीओ सयलपुरपहाणाए कामपडायाऽभिहाणाए विलासिणीए गिहे । सा य दुल्ललियगोहिपरियरिय पहाणसेट्ठिसुयं समागच्छमाण दट्टण सहसा 'सागय सागयं' ति भणमाणी समुट्ठिया समागया य सयभिमुहं । दिन्नं च पवरासणं, भणिओ य 'उवविसह पसायं काऊण एत्थाऽऽसणे' त्ति । तओ अवलोइयमणेण मित्ताण वयणं । * अणुमन्निओ य तेहिं । निविट्ठो तत्थ एसो । समाढत्ता य तीए अंटारसदेसीभासाविसारयाए गोट्ठी । खणमेत्तेण य* समावजिओ एसो तीए वयणरयणाकोसल्लेणं । तओ तमक्खित्तं नाऊण सणियसणियमोसरिया ते गोहिल्लयवयंसया । तीए य सुरओवयारचउराए तहा तहा रंजिओ एसो जहा न नीसरइ तग्गेहाओ बहिं । माया-वित्ताणि य पेसेंति * जहिच्छियं दविणजाय । जिओ य तत्थ जाव सोलससंवच्छराणि । देवलोगं गयाणि माया-वित्ताणि न य विन्नायाणि सुलसेण । तओ पेसए से भजा दविणजायं जाव णिट्ठियं ति । तओ तीए निययाऽऽभरणाणि वि पेसियाणि । ताणि य १० कामपडायाजणणीए पुणो वि सहस्समेगं पक्खिविऊण पेसियाणि । तओ भणिया अणाए कामपडाया, जहा'पुत्ति ! असारीभूओ एस विभवपित्थरेण ते कामुओ, ता परिचइजउ एसो' । तीए भणिय, जहा-'अंब । दिन्नमणेण ७३४ १. समभि° पा० का० ।। २. दृश्यतां चतुर्थ परिशिष्टम् ।। ३. पेसिति जे० का० ।। ४. ततो से भजा पेसए द का० ॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy