________________
सिरिसंतिनाहचरिए
तो पुच्छइ सो विप्पो 'भद्दे ! को एस दारदेसम्मि' । सा जंपइ 'विप्प ! इमो बलाहिओ बीयपहरम्मि ॥१०९॥६००९॥ आगच्छइ मह गेहे पइदियहं सिंघदत्तनामो त्ति । तुह गोरवकरणेणं, न जाणिओ जंतओ पहरो' ॥११०।६०१०॥ तं सोऊणं एसो भयभीओ जाव झत्ति संजाओ। तो तीए संलत्तं 'मा एत्थं कुणसि किंपि भयं ॥१११॥६०११॥ जावुत्तरं पयच्छिय किंचिवि पेसेमि अजमहमेयं । ता एत्थं प्राहि खणं मंजूसामज्झयारम्मि' ॥११२॥६०१२॥ तो उडिउं पविडो एसो वक्खारयम्मि पढमम्मि । ढक्केऊण कवाडं तीए तओ तालयं दिन्नं ॥ ११३ ॥ ६०१३ ॥ तो बलाहियस्स वि गंतु उग्घाइए कवाडाई । तस्स वि तहेव विहियं आतित्थमओ विसेसेण ||११४ || ६०१४ ॥ एत्थंतरम्मि ढक्काभायणसद्देण दोन्नि पहरा उ । जा वज्रंती ताव य दारम्मि समागओ मंती ||११५ ||६०१५॥
बहिण, तव तहेव तस्स अक्खायं । सो वि हु भयसंभंतो छूढो बक्खारए बीए ॥ ११६॥ ६०१६॥ एत्तो य सुबुद्धिस्स वि सव्वं करणिज्जयं कयं तीए । जाव तओ सहस चिय पवजिओ तइयजामो वि ॥११७॥६०१७॥ एत्थंतरम्मि पत्तो राया कयवंऽवेससिंगारो । नीलंबरपावरणो तमालदलसरिसखग्गधरो ॥११८॥ ६०१८॥ जाहणे दारं तावसुबुद्धी वि पुच्छए 'भद्दे ! । को एस दारदेसे ?' तो एसा संभमुब्भंता ॥११९॥६०१९॥ पण 'मंतिगणुत्तम ! एस चउत्थम्मि एइ पहरम्मि । मह गेहम्मि नरेंदो ता जायं दुग्घर्ड एयं ॥ १२० ॥ ६०२० ॥
१. गेहे बलाहिओ सिंघ पा० ॥ २. सो का० । ३. जायइ टु जे० ॥
SOS05050505050
सीलवईअ सीलस्स
रक्खणं
७१३