________________
सिरिसंतिनाहचरिए
जा उवविट्ठो ता झत्ति निवडिओ तम्मि भूमिहरयम्मि । तत्थत्थेहिं य बद्धो पुरिसेहिं मयूरबंधेहिं ॥ ३१ ॥५८८२ ॥ समपिओ सो, ते वि णीओ य अप्पणा समयं । छम्मासेणं वलिओ संपत्तो निययनयरम्मि ||३२||५८८३ ॥ मीणंगा लावेउं लेच्छारित्ताण तस्स तं देहं । बहुपंचवण्णपिंछेहिं सोहियं कुणइ सो तत्तो ||३३|| ५८८४ ॥ रायस्स पुरो गंतुं जोडियकरसंपुडो इमं भणइ । 'देव ! मए परिगहिया ते पक्खी आसि अइबहुया ||३४||५८८५ ॥ मग्गे आवंताणं पंचत्तं पाविया य ते सव्वे । मोत्तूणेकं पक्खि, ता तं दंसेमि किं देव !' ॥३५॥५८८६ ॥
या विभ 'आहि भद्द ! दंसेहि तं महापक्खि। नयण-मणाणंदयरं निसुणेमि य जेण तस्स सरं' ॥ ३६ ॥ ५८८७ ॥ तो आणे तेणं मुक्को रायस्स अग्गओ एसो । राया वि भणइ 'अहहो ! अप्पुव्वं पक्खिरूवमिणं ||३७|| ५८८८ ।। एक्कं ता मणुयसमो बीयं पुण पंचवण्णपिंछधरो । ता संपइ सद्दं पि हु संभालावेहि सुइसुहयं' ॥ ३८ ॥ ५८८९॥ तो सो पाइणय घेत्तुं विंधेइ तिक्खआराए । भणइ य 'लव सुस्सरयं, तो सो जंपेइ किंजंपि' (पी ?) ॥३९॥५८९० ।। रायावितस्स दंते दट्टु ओलक्खिऊण पभणेइ । 'भो पूसमित्त ! साहस किमपुवं साहसं एयं ॥४०॥५८९१॥ जम्हा करालपिंग एयं मन्नेमऽहं सचित्तेणं' । तो भणइ इमो 'सामिय ! एवमिमं नऽत्थि संदेहो ' ॥४१॥ ५८९२ ॥ पुच्छ विवि ' ता किं एयारिसरूवधारओ विहिओ ?' । सो भणइ 'देव ! एसो परदाररओ महापावो ॥ ४२ ॥ ५८९३॥
१. लेत्थारि पा० जे० ॥ २. मोतुणिकं का० ॥। ३. पाईणयं जे० ॥
करालपिंगस्स पुरोहियस्स अक्खाणयं
७०२