SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ करालपिंगस्स *पुरोहियस्स अक्खाणय सिरिसंति- जम्हा हु मज्झ भजं अणिच्छमाणि पि इच्छए रंतु । एएण पवंचेणं, तो तीए मह इमं सिटुं ॥४३॥५८९४॥ नाहचरिए एमाइपओगेण य मए वि एयारिस इमं विहियं । तं सोउं नरनाहो कुविओ पलयाणलसमाणो ॥४४॥५८९५॥ रे ! रे ! मारेह इमं नाणाविहजायणाहिं जाएउं । मह आणाभंगकरं पावं परदारियं दुटुं' ॥४५॥५८९६॥ तो आरक्खियपुरिसा चीरित्ता तस्स संतियं लिगं । खारेण य सिंचेउं वेयणमउलं उईरेति ॥४६॥५८९७॥ एवमुईरेमाणा हाणे काणे य वेयणं विउलं । नयरे भमाडयंती चउक्क-तिय-चच्चराईसु ॥४७॥५८९८॥ तत्तो य लोहमइयं फुलिंगजालासमाउलं महिलं । आलिंगिओ समाणो मरि नरयम्मि उववन्नो ॥४८॥५८९९॥ ॐतत्थ वि य वज्जसिंबलि-अयथीअवरुंडणाइदुक्खाइं । सहिऊणं विविहाई भमिही संसारचक्कम्मि" ॥४९॥५९००॥ परदारपसत्ताणं भवंति एयारिसाइं दुक्खाइं। संपइ गुणम्मि निसुणसु, एयं अक्खाणयं सोम ! ॥५०॥५९०१॥ अवि य"एत्थेव य दीवम्मि बहुगुणगणनियरभूसियं रम्मं । अत्थि पुरं सुपसिद्धं लच्छिनिवासं ति नामेण ॥१॥५९०२॥ सुयणसहावो सरलो जहियं निवसइ सया पुरिसवग्गो । लजालुओ विणीओ नियपइनिरओ य थीवग्गो ॥२॥५९०३॥ तत्थ य नयरे राया नमतसामंतमउडरयणेहिं । मसिणीकयपयवीढो नामेणं पहइराओ त्ति ॥३॥५९०४॥ जो य ७० १. य नास्ति जे० का० ।। २. °णाई दुजे०।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy