________________
सिरिसंति-
करालपिंगस्स पुरोहियस्स अक्खाणयं
तस्सऽत्थि वरा भन्जा पउमसिरी नाम वल्लहा अहियं । देवी विव रूवेणं पइव्वया निचकालं पि ॥५॥५८५६॥ एत्तो य सो णरेंदो करालपिंगेण तोसिओ अहियं । देइ वरं संतुट्टो 'मग्गसु जे तुज्झ पडिहाइ' ॥६॥५८५७॥ तेण नरेंदं तुटुं नाउं बहुमोहमोहियमणेण । विसयासत्तेण दढं पयंपिओ नरवई एवं ॥७॥५८५८॥ 'जइ देव ! मज्झ तुट्ठो तुम ति, तह देसि इच्छियं तु वरं । तो जं जं पुरमज्झे पेच्छामि रूविणिं महिलं ॥८॥५८५९॥ तं तं भुंजामि अहं तुज्झ पसाएण, जइ सि तं वरओ' । तो राया नियवयणं अणुवतंतो भणइ एवं ॥९॥५८६०॥ 'जा इच्छइ तं भद्दय ! रमसु तुम महिलियं न वारेमि । जइ पुण अणिच्छमाणि भुंजसि पत्थेसि वा कहवि ॥१०॥५८६१॥ तो पारदारियस्स व दंडं अइनिटुरं करिस्सामि । जम्हा असंगओ चिय एस बरो जाइओ तुमए' ॥११॥५८६२॥ 'आएसो' त्ति भणित्ता हिंडइ सो नयरमज्झयारम्मि । भुंजतो नारीओ जाओ जाओ य इच्छंति ॥१२॥५८६३॥ अह अन्नया कयाई वरभज्जा पूसदेववणियस्स । पउमसिरी हिंडंती चडिया चित्तम्मि पावस्स ॥१३॥५८६४॥ तं दटुणं जंपइ दासिं अह तीए विजुलइयं ति । 'भद्दे ! तह भणसु तुमं, जह एसा इच्छइ मम' ति ॥१४॥५८६५॥ सा वि हु सीलवइत्तणमणुयत्तंती न इच्छए एयं । अह अन्नया य भणिया करालपिंगेण सयमेव ॥१५॥५८६६॥ 'भद्दे ! इच्छाहि ममं,' सा जंपइ 'जाणिही तुहं मित्तो' । सो भणइ 'तहा काहं, जह एसो जाइ अन्नत्थ' ॥१६॥५८६७॥ तव्ययणं च असेस सिटुं अह तीए णिययदइयस्स । सो तं चित्ते धरि अच्छइ कालं उदिक्खंतो ॥१७॥५८६८॥
७००