________________
सिरिसंतिनाहचरिए
जिणदाससावगस्स अक्खाणयं
ता अस्थि किंचि पुण्णं, अज्ज वि तुह जेण अज छुट्टो सि । ता मोत्तूण पमायं गिण्हाहि महब्बए सिग्धं" ॥३७॥५८३२॥ इय भाविऊण सुहभावणाए जा कुणइ निच्छयं हियए। ता कल्लाणयपुरिसो पणयसिरोभणइ 'सुण सामि!॥३८।५८३३॥ अजं णयरस्स बहिं उज्जाणे फासुयम्मि देसम्मि । बहुमुणिगणपरिवारो दिव्यन्नाणी समायाओ' ॥३९॥५८३४॥ तं सोऊणं एसो हरिसभरनिभरो इमं भणइ । 'पउणीकरेह सव्वं, वच्चामो सूरिनमणत्थं' ॥४०॥५८३५॥ तो काउं सामग्गि उज्जाणे जाइ भत्तिभरकलिओ । वंदित्तु मुणिवरिंदं णऽच्चासन्ने अह णिविडो ॥४१॥५८३६॥ सोऊण तओ धम्म, वंदित्ता भणइ मुणिवरं एसो । 'भयवं ! गिहम्मि गंतु, सुत्थं काऊण सव्वं पि ॥४२॥५८३७॥ आगच्छिस्सामि, अहं वयं गहिस्सामि तुम्ह पयमूले । भयवं पि आह 'सिग्धं समुज्जम कुणसु एत्थऽत्थे' ॥४३॥५८३८॥ 'इच्छं' ति भाणिऊणं गेहे गंतूण पुच्छए णिवई । कटेण अणुन्नाओ उवेत्तु पुत्तं कुडुबम्मि ॥४४॥५८३९॥ गंतुं गुरुस्स पासे दिक्खं सो गिण्हए विगयसंगो । देइ तओ से सिक्खं सूरी सो सिद्धसेणो त्ति ॥४५॥५८४०॥ अह सो वि हु जिणदत्तो साहू उग्गं करेइ तव-चरणं । कालेण चइयदेह संपत्तो देवलोगम्मि" ॥४६॥५८४१॥ एसो सो जिणदत्तो अदत्तदाणम्मि जो समुद्दिद्यो । थूल मेहुन्नवयं संपइ निसुणेहि सीसतं ॥४७॥५८४२॥ थून मेहुन्नवयं ओराल-विउविभेयओ दुविहं । माणुस-तेरिच्छगयं ओरालं, सुरगय विउव्वं ॥४८॥५८४३॥
१. वित्तु जे० का०।।