________________
सिरिसंतिनाहचरिए
किं कारणं, ति किं कारणं, ? ति" बच्चेति जा वियक्कंता । तम्मि पएसम्मि तओ णियंति तं कुंडलं पयडं ॥ १३ ॥५८०८ ॥ तू हा गंतुं रायस तं समप्पंति । राया वि तयं दट्टु पुच्छइ अह हरिसिओ चित्ते || १४ ||५८०९ ॥ 'कत्थ इमं संपत्तं कुंडलरयणं ? कहेह मे सच्चे' । जंपति ते वि 'वरपहु ! लद्धं जिणदत्तसडूढाओ' ॥ १५ ॥ ५८१० ।। तं वयणं सुणिऊणं राया कोवेण कवलियसरीरो । अह जंपिउं पवत्तो 'चरियं पेच्छेह पावस्स ॥१६॥५८११॥ एत्तियकालं अहयं जाणंतो पवरसावयं एयं । जिणवरमयम्मि कुसलं, जं नूणं कवडसडूढो त्ति ॥१७॥५८१२॥ ता सिग्धं मह पुरओ छिंदह एयस्स उत्तिमंग' ति । 'आएसो' त्ति भणित्ता उटुइ एगो तहिं पुरिसो ॥ १८ ॥ ५८१३॥ अह गंतूणं सहसा करालकरवालवावडो धणियं । कड्रिढत्तु मंडलग्गं पहरड़ जिणदत्त कंठमि ॥१९॥५८१४ ॥ तत्तो सो असिघाओ सहसा रुणुझुणियमहुयराइन्नं । सयवत्त-कुंद मालइपभिई कुसुमोहनिम्मवियं ||२०||५८१५ ॥ पडियत्तइ वरमालं, तं दडुं नरवई वि रोसवसा । पभणइ 'रे उब्बंधह एयं मह तोरणे पावं' ॥ २१ ॥ ५८१६ ॥ जादिति गले रज्जुं, ता सा विहु तक्खणं परावत्ता । पेच्छंताण नराणं विष्फारियलोयणजुयाणं ॥ २२ ॥ ५८१७ ॥ वरइंदनील मरगय-कक्केयण-पुस्सरायमाईहिं । रयणेहिं विणिम्मवियं तडिच्छडाकिरणकंतिल्लं ॥ २३ ॥ ५८१८ ॥ विहावियसयलजणं सासणदेवीए वरपहावेण । पेच्छइ खणेण राया संजायं रयणमालं ति || २४|५८१९ ॥
१. पवरं का० ॥ २. जा जे० । जो का० ॥ ३. 'पभिइकु का० विना । ४. देति जे० ॥
जिणदास
सावगस्स अक्खाणयं
६९६