SearchBrowseAboutContactDonate
Page Preview
Page 744
Loading...
Download File
Download File
Page Text
________________ सिरिसंति नाहचरिए तो' नरवइणा संलत्तं— 'को 'सक्खी ?' तेण भणियं, जहा— 'तस्स चेव जणओ अरिहदत्तपुत्तो' । तं एत्थ चानिऊण रणा 'बहियाबद्धं' सव्यं काऊण हक्कारिओ अरिहदत्तपुत्तो । पुट्ठो य तं वइयरं । तेणाऽवि सव्वमेव सच्चं समक्खायं । तओ तव्वयणाणतरसमुप्पन्नकोव भरविहियतिवलीत रंगभंगुरभालवद्वाणंतरफुरुफुरायमाणअंहरोत्तरोदुवसखलंतवयणसमाइटुपडिहारेण भणियं नरिंदणं- 'अरे ! तं दुरायारं चोरं रत्तंदणविलित्तसव्वं गोवंगं तणमसि - गेरुयकयपुंडमंडणं रत्तकणवीरमालासिरपरिक्खेव परिघोलंतसरावमालियालंकियकंधरादेसं छिन्नकण्णमहारासहपुट्ठिपइट्ठियं ५ काऊण उवरिधरिज्रमाणछित्तरयछत्तं पवाइयखंडपडहियाविसमसरपसरमेलियडिंभ कयहलबोलसमागयनागरयदीसमाणपयडियावराहं सूलियाए समारोह' । डंडवासिएहिं वि ' तह त्ति' कओ णिवसमाएसो । अरिहदत्तपुत्तो वि 'सच्चवाइ' त्ति काऊण पवरदव्य-वत्था-ऽलंकाराईहिं पूइऊण विसजिओ, मेरुगामउडछेत्तं च दिन्नं उग्गसेण कुलपुत्तयस्स” । ता भो अदत्तदाणे पयट्टमाणाण एरिसो दोसो । मेरूगामउडस्स व जह जाओ दुक्खपन्भारो ||५|| ५७९३॥ ता तुभे विहु एवं नाउं परिचयह थूलचोरिकं । जिणदाससावगस्स व जेण भवे सव्वसुहसंगो || ६ || ५७९४ ॥ अहवा वि इमं अन्नं गुणम्मि अक्खाणयं निसामेहि । चक्काउह ! नरसेहर ! अदत्तदाणस्स विसयम्मि || ७ ||५७९५ ॥ १. तओ जे० । ततो का० ॥ २. 'हरुत्तराडो का० । 'हरोत्तरुटु' जे० || 59595+5+5** मेरुणो गामउडस्स अक्खाणयं ६९४
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy