________________
सिरिसंतिनाहचरिए
मेरुणो गामउडस्स अक्खाणयं
"अत्स्थ भरहखेत्तमज्झट्ठियमहारमणिज्जअणेयंगामा-ऽऽगर-नगर-खेडय-मडंब-दोणी (ण) मुहाइसंकुलउच्छु-जवसालिपमुहधन्न-धण-दुमसंड-सर-सरसीपरिमंडियमगहाजणवयालंकारभूयवड्डुगामनिवासिअरहदत्तपत्तसुओ मेरू नाम गामउडो, जो यखुद्दो रुद्दो माई अहिमाणी लोहसंगओ पिसुणो । परवंचणेक्कनिरओ उव्वेवणओ विसतरु व्य ॥१॥५७८९॥ अन्नो वि तत्थ निवसइ सरलसहावो पियंवओ सुयणो । नामेण उग्गसेणो कुलपुत्तो विणयसंजुत्तो ॥२॥५७९०॥ सो य समागयमहापाउससमयसंसूयगसजलसगजियस्सणविजुच्छडाडोयभासुरपंचवण्णमहामेहपउरजलधारानिवायनिव्वावियाणंतरपलावियमेइणीवीढपलोटुंतजलप्पवाहन्नत्थगमणनिवारणनिमित्तपालीबंधपओगपूरियनियकेयारो जाव गाहसमयपरिच्छ करेइ ताव मेरू गामऊडो उग्गसेणनिबद्धपालीभेयं काऊण तक्केयारविणिस्सारियजलनियकेयारं पूरिऊण गाहेउमाढत्तो । तं च उग्गसेणेण दिटुं । दटुण य अपहुप्पमाणकोवरसपसरभरभरिजमाणेणं समक्खायं रण्णो, अवि य'निसुणंतु देवपाया ! केयारं मज्झ भिदिउं एसो । मेरू नियकेयारं पूरित्ता नीरपूरेण ॥३॥५७९१॥ गाहेइ चेव एसो तुभेहिं वि सामिएहिं सुनएहिं । कुणइ पराभवमेयं, ता को मह एत्थ आएसो ?' ॥४॥५७९२॥
६९३
१. अत्वित्थ का० ।। २. भारह जे० का० ।। ३. गामनगर जे० का० ।। ४. "मणनिमित्त जे०॥