________________
सिरिसंतिनाहचरिए
दुण्हं मित्ताणं अक्खाणयं
एत्थ वि सुणसु कहाणयमेयं अक्खेमि किंचि तुम्हाणं । जेण मुसावायवए अचंतं पच्चओ होइ ॥३॥५६७२॥ “अस्थि इहेव जंबद्दीवे दीये पोयणपुरं नाम नयरं । तत्थ य सच्चसेहरो नाम राया, जो यदढसत्तुमयाहिवणिवहदप्पणिद्दलणगुरुमहासरहो । बहुनरवरेंदसिरमउडरयणकब्बुरियकमवीढो ॥१॥५६७३॥ तस्स य सयलंतेउरप्पहाणा सच्चसिरी नाम अग्गमहिसी, जा यवरसंवरपडिपुण्णा, परपुरिसाउलंघिया सुफरिह व्य । अडवि व्व पउमकलिया, णियपइरत्ता य गोरि व्य ॥२॥५६७४॥ इओ य तम्मि नयरे निवसति दोन्नि वणियपुत्तमित्ता धारण-रेवइनामाणो, अवि यदोन्नि वि मेत्तीजुत्ता, दोन्निवि वररिद्धिसंपयाकलिया। दोन्निवि वणिज्जकुसला, दोन्निविणियपरियणसमग्गा॥३॥५६७५॥ एवं च जाव केत्तिओ वि कालो परिगलइ ताव य पुव्बकम्मवसेण परिगलिया रिद्धी धारणस्स । तओ रेवइणो हत्थाओ भरियं धारणेण लक्खस्स भंडं, भणियं च जहा- 'मित्त ! नाहमेक्कसरंग दाउं सक्किस्सामि' । रेवइणा भणियं- 'एस० लक्खे एक्कक्की दायव्यो' । पडिवन्नं च धारणेण तं वयणं । तओ सो तेण कयाणगेण ववहरतो जाओ महाधणवई । इओ य मग्गिओ रेवइणा तं दविणजायं । धारणो वि महालोभाभिहओ भणिउमाढत्तो, जहा
६८२
१. मित्ती जे० का० ।। २. "भाहिहओ का० ।।