________________
जमपासपाणस्स अक्खाणयं
सिरिसंति- इओ य सामि ! अत्थि मह अइमुत्तगो नाम पुत्तो । सो य उवसग्गियरोगगहिओ । अन्नया कयाइ गओ नाहचरिए पिइवणरक्खणत्थं । दटुण य तं मुणिवरं निसन्नो तस्स पुरओ । भयवओ माहप्पेण विमुक्को रोगेण । तेण य समागंतूण
- साहिओ सव्वो वि एस मम वुत्तंतो । तओ अहं पि सकुडुबो उवसग्गियरोगगहिओ गओ तस्स भगवओ समीवे ।
तप्पभावेण य मुक्को उवसग्गियरोगाओ । तप्पभिई च जाओ अहं सावगो, नियत्तो जीववहाओ, गहियाणुव्वओ य संजाओ । एएण कारणेण अहं सामि ! जीवे न मारेमि ।' एयं च चरियं मए पुच्छिएण तेण चेव भगवया मे समक्खायमासि । अओ हं वियाणामि ।"
एयं च समायन्निऊण राइणा हरिसभरनिडभरंगेण पूजिओ जमपासो महापूजाए, कओ य सव्वचंडालाणमहिवई । * मम्मणो वि समप्पिओ अन्नस्स चंडालस्स । तेणाऽवि अवियारिऊण चेव मारिओ । एवं च संजायसाहुवाओ
सावयधम्ममणुपालिऊण अहाऽऽउयक्खए गओ सुरलोए जमपासो । इयरो बि घायगो पाणिवहाओ अणियत्तो मरिऊण समुप्पण्णो नरयम्मि नेरइओ। ता चक्काउह ! एए दोस-गुणा होति पाणिवहणाओ। अणियत्त-णियत्ताणं, तम्हा वज्जेह पाणिवह ॥१॥५६७०॥ बीयं पि चयह अलियं कण्णाऽलियमाइपंचभेयं पि । सहसऽभक्खाणाइ अइयारा एत्थ वजा उ ॥२॥५६७१॥ १. साहुध पा० ।। २. दृश्यता चतुर्थ परिशिष्टम् ।।