SearchBrowseAboutContactDonate
Page Preview
Page 731
Loading...
Download File
Download File
Page Text
________________ जमपासपाणस्स अक्खाणयं सिरिसंति- इओ य सामि ! अत्थि मह अइमुत्तगो नाम पुत्तो । सो य उवसग्गियरोगगहिओ । अन्नया कयाइ गओ नाहचरिए पिइवणरक्खणत्थं । दटुण य तं मुणिवरं निसन्नो तस्स पुरओ । भयवओ माहप्पेण विमुक्को रोगेण । तेण य समागंतूण - साहिओ सव्वो वि एस मम वुत्तंतो । तओ अहं पि सकुडुबो उवसग्गियरोगगहिओ गओ तस्स भगवओ समीवे । तप्पभावेण य मुक्को उवसग्गियरोगाओ । तप्पभिई च जाओ अहं सावगो, नियत्तो जीववहाओ, गहियाणुव्वओ य संजाओ । एएण कारणेण अहं सामि ! जीवे न मारेमि ।' एयं च चरियं मए पुच्छिएण तेण चेव भगवया मे समक्खायमासि । अओ हं वियाणामि ।" एयं च समायन्निऊण राइणा हरिसभरनिडभरंगेण पूजिओ जमपासो महापूजाए, कओ य सव्वचंडालाणमहिवई । * मम्मणो वि समप्पिओ अन्नस्स चंडालस्स । तेणाऽवि अवियारिऊण चेव मारिओ । एवं च संजायसाहुवाओ सावयधम्ममणुपालिऊण अहाऽऽउयक्खए गओ सुरलोए जमपासो । इयरो बि घायगो पाणिवहाओ अणियत्तो मरिऊण समुप्पण्णो नरयम्मि नेरइओ। ता चक्काउह ! एए दोस-गुणा होति पाणिवहणाओ। अणियत्त-णियत्ताणं, तम्हा वज्जेह पाणिवह ॥१॥५६७०॥ बीयं पि चयह अलियं कण्णाऽलियमाइपंचभेयं पि । सहसऽभक्खाणाइ अइयारा एत्थ वजा उ ॥२॥५६७१॥ १. साहुध पा० ।। २. दृश्यता चतुर्थ परिशिष्टम् ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy