SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए “न वि किंचि अणुन्नायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एक्कं मेहुणभावं, न तं विणा राग-दोसेहिं ॥१८॥५६६४॥ एयम्मि जिए संते नत्थि जियं जं न जीवलोगम्मि । जे पुण एत्थ विसन्ना भमंति ते भवकडिल्लम्मि” ॥१९॥५६६५॥ तम्हा किं बहुएणं भणिएणं ? सारंमेत्तियं चेव । एयम्मि उ बंभवए दढव्वएणं भवेयव्वं ॥२०॥५६६६॥ मणत्ती बिहु एसा समत्थगुत्तीण होइ दुज्जेया । जम्हा पसरतमिमं वारेउं को किर समत्थो ॥२१॥५६६७॥ एयं चि पसरतं हि या जेण सुत्थिया होह । तुरंगं पिव वग्गाए गयं पि वालेह खंचेउं ॥ २२॥५६७८॥ एहिं जित्तेहिं सुपालओ होइ एस जइधम्मो" । इय भणियम्मि जिणेणं परिसा ' एवं ' ति पडिवन्ना ॥ २३ ॥ ५६६९॥ एत्थतरम्य समुओि दमदंतो । तिपयाहिणापुरस्सरं च विन्नत्तमणेण - 'भयवं ! जाव अम्मा-पियरमापुच्छामि ताव तुम्हाण अंतिए पडिवज्जिस्सामि एयं जं तुब्भेहिं समाइटुं साहुधम्मं । भयवया वि भणियं- 'एवं करेज्जासि,' त्ति । ओ यसो गओ सहिं । मन्नाविऊण य जणणि जणए समागओ भगवओ समीवे, निवेइओ अप्पा । दिक्खिओ य १० भयवया, संवेगाइसयाओ य करेइ उग्गं तवच्चरणं । नाणाविहतवच्चरणेण य समुप्पन्नाओ सव्वोसहिमाइयाओ अणेगाओ ओ । सोय भयवं विहरमाणो अणिस्सियविहारेण समागओ एत्थ नयरीए, डिओ य काउस्सग्गेण पिईवणसमीवे । १. निसाना का० विना ॥। २. रमित्तियं का० ॥। ३. दृश्यतां चतुर्थ परिशिष्टम् ।। ४. सव्वाओ पा० ॥ ५. पीइव का० विना ॥ जमपास पाणस्स अक्खाणयं ६८०
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy