________________
सिरिसंतिनाहचरिए
भयवंतं सो वि निसन्नो पायमूले । पत्थाविया भयवया धम्मदेसणा, अवि य
"जइधम्मम्मि पत्तो कायव्वो निच्चमेव तुब्भेहिं | जम्हा हु साहुधम्मो दलेइ नीसेस कम्माई ||७||५६५३ ॥ तत्थ विदुज्जेयाइं जेयव्बाई इमाई चत्तारि । जिब्भिदियमाईणि उ भणिजए जेणिमं समए ॥ ८ ॥ ५६५४ ॥ “अक्खाणऽसणं, कम्माण मोहणं, तह वयाण बंभं च । गुत्तीण य मणगुत्ती, चउरो दुक्खेहिं जिप्पति" ॥९॥५६५५॥ भुत्तभोगी वि जो पुव्वं, गीयत्थो वि य भाविओ । संते आहारमाइम्मि खिप्पं दट्टुण खुन्भइ ||१०||५६५६ ॥ तम्हा जिभिदियं एयं जेयव्वं सव्वया वि य । जस्सा ऽऽयत्ताणि सव्वाणि इंदियाणि न संसओ ||११|| ५६५७॥ एम्म यजिए संते वियारा इंदियाणुगा । संभवंति न कइयावि, तम्हा एयं जिणेह भो ! ||१२|| ५६५८ ॥ कम्मं पि मोहणीयं जेयव्यं सव्वमेव तुब्भेहिं । जेण पणट्टेण धुवं असेसकम्माई नासंति ॥१३॥५६५९ ॥ जह तालस्स विणासो मत्थयसूईए होइ नट्टाए । कम्माणं पि विणासो तह चेव य मोहणीयखए || १४ || ५६६०|| जणणि-जणयाइए सव्वेसु वि बंधवेसु निब्र्भतं । उप्पज्जइ मोहणियं जियस्स तह सव्वदव्बेसु ||१५|| ५६६१ ॥ एएणं चिय जम्हा मूढा जीवा भमंति संसारे । तम्हा दुज्जेयं पि हु, जिणह इमं मज्झ वयणेणं ॥१६॥५६६२॥ बंभव्वयं पि घोरं पालिज्जतं जियाण पडिहाइ । निच्छयवयणं पि इमं पढ़िए आगमे जम्हा ||१७|| ५६६३ ||
११. माईणि पा० ॥
जमपास
पाणस्स अक्खाणयं
६७९