________________
सिरिसंतिनाहचरिए
'तह त्ति' पडिवन्नं । तओ सो परिभमंतो समागओ कहिंचि दिव्वजोएण नलदाममम्मणहट्टे । तओ पुव्वजम्मे मम्मणस्स किंचि पडिकूलो आसि । तं च दट्टूण भणियं मम्मणेण जणयसम्मुहं, जहा - 'मारोह एवं भंजोहजि कुव्वंतं' । जणण विभणियं - ' मा पुत्त ! एवं सलवेहि, अण्णो वि जीवो न घाइजइ, विसेसओ पुण एसो दिन्नाऽभयप्पयाणो' । वक्खित्तचित्तस्स जणयस्स मारिओ मम्मणेण । दिट्ठो जणएण तहा दूरट्ठिएण जमदंडेण य । तओ निवेइयं राइणो, जहा - 'देव ! सो तुम्हच्चओ दिन्नाऽभओ रूरू मम्मणेण मारिओ' । राइणा भणियं - ' को एत्थ सक्खी ?" ५ जमदंडेण भणियं— 'देव ! एयस्स चेव जणओ नलदामो नाम' । राइणा वि हक्कारिऊण पुच्छिओ । तेणाऽवि जहावद्वियं चेव सव्वं सवित्थरं साहियं । तओ रण्णा 'सच्चवाइ' त्ति नलदामो पूइऊण मुक्को । मम्मणो वज्झो आणत्तो । आइडो य राइणा जमपासो नाम मांयगो, जहा- 'मारेहि एयं' ति । जमपासेण भणियं— 'सामि ! नाहं मारेमि, जइवि सीसं छिंदह' । निवेणावि भणियं— 'किं कारणं ?' । जमपासेण भणियं— 'जइ एवं, तो सुणेह दत्तावहाणा'- “हत्थिसीसए महाणयरे आसि दमदंतो नामं वणियपुत्तो । अन्नया य तत्थ विहरंतो समोसरिओ भयवं अणंतजिणो । १० निग्गया य सव्वा वि परिसा वंदणनिमित्तं । वंदिऊण भयवंतं समवसरणमज्झट्ठियं निसन्ना सव्वा वि परिसा नियनियद्वासु । दमदंतो वि भयवंतं समागयं निसामिऊण निग्गओ वंदणवडियाए । तिपयाहिणापुरस्सरं वंदिऊण
१. 'इओ रा" जे० का० ॥
जमपास
पाणस्स अक्खाणयं
६७८