________________
माहवकुमारस्स अक्खाणयं
सिरिसंति- अह तेहिं माहवो सो अभंतररुहिरपूरिओ विहिओ । धरणीतलम्मि पडिओ लोएहिं मुयाविओ कह वि ॥२४॥५५३५॥ नाहचरिए तो जणएणं पुणरवि रुंवयमाईहिं कड्ढिउं रुहिरं । विहिओ पुणन्नवो सो, ता देसकहा वि दुहहेऊ" ॥२५॥५५३६॥
"ता एयं पि हु वजह, मा मज्जह वसणजलहिनीरम्मि । किं बहुणा भणिएणं? एयं पि हु मा करेजाह" ॥२६॥५५३७॥ * अन्नया य सो भुवणपालपुहइपालो जाव अणेयसामंत-मंतिमंडलमज्झगओ अत्थाणत्थो चिटुइ ताव य भूलुलिय
भालकरयलजाणू पणाम काऊण पडिहारो विन्नवेइ, अवि य'देव ! दुवारे चिटुइ इच्छंतो देवदंसणं परमं । नामेण सीहदत्तो सामंतो विणयसंजुत्तो' ॥२७॥५५३८॥ तओ राइणा जंपियं- 'सिग्धं पवेसेहि' । तओ पवेसिओ पडिहारेण । पणामपुव्वयं च उवविट्ठो रायाहिरायपुरओ। पुच्छिओ य कुसलोदंतं । तेणाऽवि जंपियं—'देवदेवस्स पायारविंदमयरंदबिंदुपिंजरियाणं अम्हाणं सया वि कुसलं,' ति।
राइणा भणियं- 'जइ एवं, तो किं विसेसागमणकारणं ?' । तेण भणियं- 'देवपायाणुजीवीणं देवपायदंसणमेव * पढम पओयणं, अन्न पि देव ! देवपायाणं विन्नप्पड़,' अवि य'नामेण चंडसेणो जो सो तुम्हाण देव ! पडिसत्तू । सो संपयं विलोट्टो विसयं देवस्स लूडेइ ॥२८॥५५३९॥ लूडित्तु गाम-नगराइयाइं सो विसइ देव ! दुग्गम्मि । तेण य दुग्गबलेणं अम्हेहिं न तीरए घेत्तुं ॥२९॥५५४०॥
६६३
१. य नास्ति पा० ॥