SearchBrowseAboutContactDonate
Page Preview
Page 713
Loading...
Download File
Download File
Page Text
________________ माहवकुमारस्स अक्खाणयं सिरिसंति- अह तेहिं माहवो सो अभंतररुहिरपूरिओ विहिओ । धरणीतलम्मि पडिओ लोएहिं मुयाविओ कह वि ॥२४॥५५३५॥ नाहचरिए तो जणएणं पुणरवि रुंवयमाईहिं कड्ढिउं रुहिरं । विहिओ पुणन्नवो सो, ता देसकहा वि दुहहेऊ" ॥२५॥५५३६॥ "ता एयं पि हु वजह, मा मज्जह वसणजलहिनीरम्मि । किं बहुणा भणिएणं? एयं पि हु मा करेजाह" ॥२६॥५५३७॥ * अन्नया य सो भुवणपालपुहइपालो जाव अणेयसामंत-मंतिमंडलमज्झगओ अत्थाणत्थो चिटुइ ताव य भूलुलिय भालकरयलजाणू पणाम काऊण पडिहारो विन्नवेइ, अवि य'देव ! दुवारे चिटुइ इच्छंतो देवदंसणं परमं । नामेण सीहदत्तो सामंतो विणयसंजुत्तो' ॥२७॥५५३८॥ तओ राइणा जंपियं- 'सिग्धं पवेसेहि' । तओ पवेसिओ पडिहारेण । पणामपुव्वयं च उवविट्ठो रायाहिरायपुरओ। पुच्छिओ य कुसलोदंतं । तेणाऽवि जंपियं—'देवदेवस्स पायारविंदमयरंदबिंदुपिंजरियाणं अम्हाणं सया वि कुसलं,' ति। राइणा भणियं- 'जइ एवं, तो किं विसेसागमणकारणं ?' । तेण भणियं- 'देवपायाणुजीवीणं देवपायदंसणमेव * पढम पओयणं, अन्न पि देव ! देवपायाणं विन्नप्पड़,' अवि य'नामेण चंडसेणो जो सो तुम्हाण देव ! पडिसत्तू । सो संपयं विलोट्टो विसयं देवस्स लूडेइ ॥२८॥५५३९॥ लूडित्तु गाम-नगराइयाइं सो विसइ देव ! दुग्गम्मि । तेण य दुग्गबलेणं अम्हेहिं न तीरए घेत्तुं ॥२९॥५५४०॥ ६६३ १. य नास्ति पा० ॥
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy