________________
सिरिसंतिनाहचरिए
ता संपयं पमाणं पाया देवस्स एत्थ अत्थम्मि' । तं सोउं नरनाहो कुविओ पलयंतं कालसमो ॥३०॥५५४१॥ दोभिउडिभासुरवयणो करघायदलियमहिवीढो । 'रे रे पेच्छह संपइ, एणो वि हु सीहमाहणई' ॥ ३१ ॥५५४२ ॥ इय जंपतो राया आएसं देइ निययपुरिसाणं । 'सिग्धं मज्झ सभाए ताडह पत्थाणढक्कं ति ॥३२॥५५४३॥ पुण पहयं पयच्छह जहा निवो जाइ चंडसेणुवरिं । ता सव्वे वि हु सुहडा अरंतु संगामरसपउणा' ॥३३॥५५४४॥ तो ढक्का-पडहयरवविबोहिया सव्वसुहडसंघाया । सन्नज्झिउं पवत्ता रणरसकंडु परिवहंता ||३४|| ५५४५ ॥ इंद, कोव हु पक्खरइ जच्चतोक्खारं । को विहु चंगेइ रहं, को वि हु सत्थं पलोएइ ॥३५॥५५४६॥ इय सामग्गि काउं निग्गच्छइ सयलपुरवरजणोहो । राया वि तयं दट्टु देइ पयाणं तुरियतुरियं ॥३६॥५५४७॥ एवं च कमेण वच्तो पत्तो चंडसेणविसयंते । चंडसेणो वि भुवणपालं आगयं नाऊण समग्गसामग्गीसंपरिवुडो पत्तो नियदेसंते । आवडियमा ओहणं, कह च—
तुरया तुरहिं समं अभिट्टा, गयवरा गईदेहिं । रहिणो रहिएहिं समं, पाइक्केहिं च पाइक्का ||३७||५५४८॥ एवं च जावदन्नि विबलाई जुज्झति जसविलुद्धाई । खणमेत्तेणं च तओ भग्गं सिरिभुवणपालबलं ॥३८॥५५४९॥ आसातोय तयं उटुइ सयमेव भुवणपालनियो । मुचतो सरवरिसं, उच्छायइ चंडसेणबलं ॥३९॥५५५०॥
१. तयाल पा० ॥ २. अवि य पा० विना ॥। ३. दुन्नि जे० का० ४. 'सासिंतो त्रु० । 'सासंतो का० ॥
माहवकुमारस्स अक्खाणयं
६६४