________________
सिरिसंति
नाहचरिए
मंगलकलसकहाणयं
जाया एत्थंतरे चिंता तस्स सेटुिस्स पच्छिमे । बट्टते जामिणीजामे जहा "पेच्छ णिरत्थयं ॥१३॥१२२॥ एयं अम्हाण सव्यं पि दव्यं पुत्तविवजिय" । एवं चिंतापवण्णस्स वोलीणा तस्स जामिणी ॥१४॥११२३॥ उग्गए अंसुमालिम्मि जाव चिंतं न मुंचइ । महाजोगि व्य झाणत्थं सच्चभामा नियच्छिउँ ॥१५॥१२४॥ 'जंपए 'किं तुम नाह ! चिंतावन्नो व्य दीससि । वारिबंधेण बद्धो ब्व महामत्तमयंगजो ॥१६॥१२५॥ नं महारायपुत्तो व्व जहा रज्जाओ भंसिओ । नं महाजूययारो व्व लीहाछोहेण छोहिओ ॥१७॥१२६॥ नं विजाणं परिभट्ठो महाविजाहरो इव । णं परिक्खीणआउ ब्व देविंदो चिंधदंसंणो ॥१८॥१२७॥ किं व केणावि तं मुट्ठो? किं वा रण्णाऽवमाणिओ ?। किं वा परम्मुहं जायं तुज्झ अन्ज महायणं? ॥१९॥१२८॥ किं वा पल्लट्टमंगारे तुज्झ णाह ! णिहाणयं ? । किं वा वि बालिया का वि तुज्झ चित्ते चमक्का? ॥२०॥१२९॥ जइ एयं णो अणक्खेयं, तो मज्झं नाह ! सीसउ' । हसित्ता जंपए सेट्ठी, 'किं गुज्झं तुज्झ वीं पिए ! ॥२१॥१३०॥ किंतु चित्ते महादुक्खं जं तुम पुत्तवज्जिया' । तीए पयंपियं ‘णाह ! कुण धम्म जिणाहियं ॥२२॥१३१॥ पूर्व जिणिंदचंदाणं णिव्यत्तेहि य अटुहा । गुरूणं संविभागेणं पूयपावो भवाहि य ॥२३॥१३२॥
१. प्रस्तुतग्रन्थकारश्रीमद्देवचन्द्रसूरिविरचिते श्री मूलशुद्धिप्रकरणवृत्त्यन्तर्गते 'सुलसक्खाणु' नामकथानके एतत्कथानकप्रसङ्गवर्णनसाम्यं वर्तते । दृश्यतां प्राकृतग्रन्थपरि
पत्रकाशितस्य 'मूलशुद्धिप्रकरणम्' ग्रन्थस्य ४५ तम पृष्ठम् ।। २. लीहच्छोहेण का० ।। ३. °सणा पा० विना ।। ४. वि प्पिए पा०।।