________________
मंगलकलसकहाणयं
सिरिसंति- साहम्मियाण सत्तीए देहि दाणं अणेगसो । दीणा-ऽणाहाइयाणं पि करेहि उचियं तहा ॥२४॥१३३॥ नाहचरिए पोत्थयाणि पसत्थाणि लिहावेहि णिरतरं । अन्नं पि एवमाईयं कुण दव्वव्वयं पिय ! ॥२५॥१३४॥
एवमम्ह करताणं जइ होही णाह ! णंदणो । सासणस्स पहावेणं तो लटुं चेव होहिही ॥२६॥१३५॥ * अहवा न होहिही पुत्तो तो वि दव्वं नियोइयं । भविस्सइ इमं सामि ! सुटुाणम्मि मई मम' ॥२७॥१३६॥
तं सोऊणं तओ सेट्ठी हरिसुप्फुण्णमाणसो । जंपए 'साहु साहु त्ति पिए ! तुज्झ मई इमा ॥२८॥१३७॥ एवं चेव इमं कजं करिस्सामि ण संसओ' । तप्पभिई च पारद्धं तेण सव्वं जहोइयं ॥२९॥१३८॥ सद्दित्ता मालियं तेण दव्वं दिन्नं मणिच्छियं । मज्झ देजाणि पुप्फाणि णिचं तेणाऽवि मन्नियं ॥३०॥१३९॥ तओ पभायकालम्मि गिण्हित्ता वरपच्छियं । आरामे पइदिणं जाइ मा उस्सूरं भविस्सइ ॥३१॥१४०॥
एइ पुप्फाणि घेत्तूणं तत्तो घरजिणऽच्चणं । पहाणं विलेवणं चेव काउं भत्तीए सो पुणो ॥३२॥१४१॥ * पूओवगरणं घेत्तुं तओ जाइ जिणालए । णिसीहियाइयं काउं देइ तिन्नि पँयाहिणा ॥३३॥१४२॥
१. भविस्सई जे० ।। २. "सुप्फुल्लमा' का० ।। ३. देजाहि त्रु० ।। ४. तत्तो जे० का० ।। ५. मा ऊसूर जे० त्रु० ।। ६. 'क्रमशः गृह जिनगृह- पूजासम्बन्धि व्यापारनिषेधसूचक नैषेधिकीत्रिकम्' इत्यर्थः ।। ७. 'आत्मनो दक्षिणानभागे मूलबिन्धं कुर्वता यत् त्रिवार मण्डलाकारेण भ्रम्यते तत् प्रदक्षिणात्रिकम्' इत्यर्थः।।