________________
सिरिसंतिनाहचरिए
अग्गिसम्मस्स भणस्स कहाणयं
तेणाऽवि तस्स आइटो दंडो सत्थाणुवत्तिणा । जहा 'एत्थेव जम्मम्मि पवत्तेह इमस्स उ ॥४१॥५१६८॥ घोरागाराई दुक्खाई णारयाइं निरंतरं । तत्तो नरयतुल्लाओ, जायणाओ दिणे दिणे । पयट्टिजंति तिव्याओ गोत्तिवालनरेहिं उ ॥४२॥५१६९॥ एवं सेहिजमाणस्स तस्स जा जति वासरा । गुत्तिवालोवरिं तस्स रुद्दज्झाणगयस्स उ ॥४३॥५१७०॥ ताव आउंक्खए पत्ते मओ णरयम्मि सो गओ । सत्तमम्मि महाघोरे अप्पइहाणपत्थडे ॥४४॥५१७१॥ तेत्तीस सागराइं तु वजकंटयमज्झओ । भोत्तुं दुक्खाई तिव्वाई मच्छो जाओ महऽण्णवे ॥४५॥५१७२।। तत्थाऽवि जीवधाएणं बहुं पावमुवजिउं । पुणो वि नारगो जाओ पंचमाए महादही ॥४६॥५१७३॥ तत्तो उव्वट्टइत्ताणं पुणो मच्छो भवित्तु य । गंगादहम्मि रुंदम्मि पालिङ आउयं नियं ॥४७॥५१७४॥ धीवरेहिं हओ संतो जाओ पक्खी तओ इमो । अकामणिज्जराए उ खोडिउं बहु पावयं ॥४८॥५१७५॥ संजाओ माणुसत्ताए कंजरावत्तपट्टणे । बंभणाणं कुले तत्तो गिण्हए तावसव्वयं ॥४९॥५१७६॥ तेणमन्नाणकडेण उप्पन्नो वंतरो सुरो । तत्तो चुओ महाणंदपुरे सग्गपुरोवमे ॥५०॥५१७७॥ सोमरायस्स रायस्स नंदादेवीए अंगओ। संजाओ रूवसंपन्नो भूरिलक्खणलंछिओ ॥५१॥५१७८॥
६२५
१. नारयाओ पाः ।। २. गोत्ति जे० का० ।। ३. रोद्द पा० ।। ४. "उक्खए पत्ते मओ पा० । उक्खओ पत्तो मओ जे० त्रु० ।।