________________
सिरिसंति- नाहचरिए
अग्गिसम्मस्स भणस्स कहाणयं
नामद्विणम्मि संजाए रन्ना तस्स पइट्ठियं । माणराओ त्ति नामेण वड्ढए सो सुहेण उ ॥५२॥५१७९॥ कलागहणकालम्मि सम्मं पत्ते कमेण उ । कलोवज्झायपासम्मि राइणा तो समप्पिओ ॥५३॥५१८०॥ किंतु माणाओ अचंतं थद्धो जाओ तओ इमो । उवज्झायस्स नो सम्म पडिवत्तिं करेइ सो ॥५४॥५१८१॥ 'दुविणीओ' त्ति काऊण सम्ममेसो ण पाढए । एवं सो माणदोसेण कलासु णेव कोविओ ॥५५॥५१८२॥ जाओ तहा वि रायस्स सूरिणा तेण अप्पिओ । पुट्ठो य रायराएण 'किं तुमे पुत्त ! सिक्खियं ?' ॥५६॥५१८३॥ तेणुत्तं माणथद्धेण 'ताय ! सव्वं पि जाणियं' । तओ तुटुंण से रन्ना उवज्झाओ विसज्जिओ ॥५७॥५१८४॥ दाऊण उत्तम दाणं पुत्त-पोत्ताइजोग्गयं । तेण विन्नाणलेसेण सोऽहंकारपरो दढं ॥५८॥५१८५॥ जाओ जयं पि णीसेस मन्नए तिणतुल्लयं । देवाणं पि गुरूणं पि ण पाएसु वि पणमई ॥५९॥५१८६॥ एवं वचंतए काले सेलत्थंभसमो इमो । संजाओ चिटुए जाव ताव रन्ना विवाहिओ ॥६०॥५१८७॥ अचंतरूवसंपन्नं उत्तम कुलबालियं । कलाकोसल्लसंपन्नं सव्वविन्नाणसालिणिं ॥६१॥५१८८॥ अन्नया तीए एगते एवं सो भणिओ इमं । 'नाह ! दंसेहि विन्नाणं किंचि पण्डत्तराइयं ॥२॥५१८९॥ तओ माणुद्धरो एसो चिंतए दूमिओ दढं । “हंत ! पावा इमा नूणं पंडिच्चेण य गव्विया ॥६३॥५१९०॥
૬૨૬
१. लयम जे० ।। २. अचंत रूव ७०।। ३. इमो त्रु०॥