________________
सिरिसंतिनाहचरिए
1
ता अदटुब्ब ! मे दिट्ठीमग्गाओ ओसराहि तं । गोहचं भूणहच्चं च इत्थीहच्चं च तिन्नि वि ॥ २९॥५१५६ ॥ तू कत्थ सोहेसि ? ता मा दंसेहि मे मुहं । एवमक्कोसयंतं तं जणयं जम्मदायगं ॥ ३० ॥५१५७॥ कोवआयंबणयणिल्लो अग्गिसम्मो पयंपइ । 'रे ! रे ! एयाण मग्गेण तं पि वच्चाहि सत्तरं ॥ ३१ ॥ ५१५८॥ जंपेहि जेण एयाई टुटु ! रे ! मज्झ सम्मुहं' । एवं जंपिंत्तु कोवेण कयपरावसमाणसो ॥३२॥५१५९॥ ! तं बप्पं लउडघाएण एक्केणं चेव मारई । मिलिओ एत्यंतरे लोगो धिद्धिक्कारपरायणो ॥ ३३ ॥ ५१६० ॥
'भो ! अणजे एएणं केरिस कयं ? । हया गावी, तहा भज्जा, गब्भो, माया, पिया वि य ॥ ३४ ॥ ५१६१॥ तामा यस भो ! कविं पेच्छिज्जाउ मुहं पि वि । एएण पावकम्मेण दिट्टेण विमिलिज्जइ ॥३५॥५१५६२॥ एयाणं सव्वचाणं ओसराह दुयं' तओ । एवं णीसेसलोयाओ निंदणं सो णिसामिउं ॥ ३६ ॥५१६३ ॥ लोगस्स घायणट्ठाए जाव उंडावए दढं । ताव बद्धो तलारस्स पाइकेहिं सुताडिउं ॥ ३७॥५१६४ ॥ साहिओ य णरेंदस्स जहा 'किं तस्स कीरउ । गावीहच्चाइयाणं तु असेसाणं पि कारिणो ||३८|| ५१६५॥ भजाइस्स पावर कम्मेहिं मेच्छरूविणो ?' । तओ रण्णा समाइटुं 'धम्मकरणम्मि पुच्छह ॥ ३९ ॥ ५१६६ ॥ दंड एयस्स जं जोगं तहेव य पवत्तह' । दंसिओ धम्मकरणम्मि तलारेण तओ इमो ॥४०॥५१६७॥
१. जपेत्तु पा० ॥ २. केरिसयं पा० ॥ ३. पित्रु० ॥ ४. फउडा ० ॥
अग्गिसम्मस्स बंभणस्स
कहाण
६२४