________________
गुणधम्मस्स कहाणयं
सिरिसंति- * भणियं-'आम' । तओ कुलवइणा भणियं—'जइ एवं तो निसामेहि, “इओ दिवसाओ तइयदिवसे गओ हं एगम्मि नाहचरिए वणंतरे, तत्थ य दिट्ठा मए एसा, न य अहमिमीए, तओ मए चिंतियं, "हंत ! किमेसा करेइ ति निरूवेमि"।
तओ बहलदलतरुयरंतरिओ जाव चिट्ठामि ताव जंपियमिमीए, अवि य'निसुणंतु भयवईओ वणदेवीओ मईयविन्नत्तिं । जह मह कए पिएणं नत्थि तयं जं न किर विहियं ॥१००॥५०००॥ जीयं पि तेण गणियं तिणतुल्लं मज्झ नेहनडिएणं । अहयं पुण तक्कजे मणयं पि न चेव उवगरिया ॥१०१॥५००१॥ ५ ता तिन्नि दिणाणि मए गवेसिओ जलहितीरदेसम्मि । न य कत्थइ उवलद्धो पुव्वऽजियपुण्णवियलाए ॥१०२॥५००२॥ ता सक्कुणोमि नाहं खणमवि जीयं विधारिउं एत्थ । तबिरहदुक्खतविया ता संपइ होह पञ्चक्खा ॥१०३॥५००३॥ साहेजह तस्स इमं जह तुह विरहऽग्गितावतवियाए । जीवियनिरवेक्खाए चत्तो अप्पा अयंडम्मि ॥१०४॥५००४॥ किं च मह अन्नजम्मम्मि होउ सो चेव पिययमोऽवस्सं' । इय भणिउं आरुढा तरूस्स बुधम्मि उत्तुंगे ॥१०५॥५००५॥ बंधित्तु पासयं तो तरुवरसाहाए धरइ नियकं । 'मा साहसं ति मा साहस' ति इय जंपिरो तुरियं ॥१०६॥५००६॥ १ गतूण तीए मूले भणामि 'किं एरिसं तुमे भद्दे ! । आढत्तं गुरुकम्मं चिंतिजंतं पि दुब्बिसहं ?' ॥१०७॥५००७॥ अवणित्तु पासयं तो अत्ताणं संवरित्तु पाएसु । मह निवडिया, मए वि य सम्मं आसीसिया एसा ॥१०८॥५००८॥ १. वुडम्मि का० । वुद्धम्मि जे० ।। २. तुम का० ।। ३. अप्पाणं का० ।।
६०७