SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ सिरिसंति- * एत्थंतरम्मि य तस्स विजाहरस्स भाउणा लहुएण उप्पाडिओ सह कणगवईए, नीओ य आयासेण, पक्खित्तो य गुणधम्मस्स नाहचरिए * जलनिहिमज्झे । भवियव्ययावसेण निवडियमेत्तेण चेव पावियं पुवभिन्नपवहणस्स फलहयं, गहियं तं । तेण य कहाणयं ओवुज्झमाणो महाजलहिकल्लोलेहिं पेल्लिज्जमाणो महामच्छपुच्छच्छडाघाएहिं विच्छिप्पमाणो महाकमढपुटुिकडाहेहिं विलिहिज्जमाणो सत्तहिं अहोरत्तेहिं लंघिऊण रयणागरं पत्तो तीरम्मि । वीसजिऊण य फलहयं समुत्तिन्नो रयणायराओ । न याणइ य किमेस दीवो ? किं वा जलहितडं ? किं वा एस गिरिवरो ?, न य तत्थ माणुसपयारो वि दीसइ । तओ जाव थोवं भूमिभायं गच्छइ ताव दिवो एगो तावसो । पुच्छिओ य कुमारेण पणामपुव्वयं- 'भयवं ! को एस पएसो ?' तेण भणियं—'जलहितीरं' । कुमारेण भणियं- 'जइ एवं, तो कत्थ तुम्हाणमासमो ?' तेण अक्खियं—'इओ य नाइदरे' । कुमारेण भणियं-'जइ एवं, तो समागच्छामि अहं तुम्हाणमासमपए ?' तेण, भणियं- ‘एवं होउ,' त्ति । तओ तावसेण सममेव गओ आसमपए, जाव य अप्पतक्कियअमयवुद्धि व्य* अचिंतियनिहाणलाभो व्व मन्नमाणेण दिट्ठा कणगवई । वंदिओ य कुलवई । लद्धासीसो य उवविट्ठो तस्स समीवे । तओ पहटुमुहपंकयपिययमावलोयणतप्परं च दटुण पुच्छिओ कुलवइणा- 'भद्द ! किमेसा तुह भारिया ?' तेण ६०६ १. उव्वुज्झमा पा० । ओबुटभमा त्रु० ।। २. जलक जे० त्रु० ।। ३. "पए भणियं तेण एवं त्रु० ।। ४. तस्समीवे पा० का० ।।
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy