________________
सिरिसंति- * एत्थंतरम्मि य तस्स विजाहरस्स भाउणा लहुएण उप्पाडिओ सह कणगवईए, नीओ य आयासेण, पक्खित्तो य गुणधम्मस्स नाहचरिए * जलनिहिमज्झे । भवियव्ययावसेण निवडियमेत्तेण चेव पावियं पुवभिन्नपवहणस्स फलहयं, गहियं तं । तेण य कहाणयं
ओवुज्झमाणो महाजलहिकल्लोलेहिं पेल्लिज्जमाणो महामच्छपुच्छच्छडाघाएहिं विच्छिप्पमाणो महाकमढपुटुिकडाहेहिं विलिहिज्जमाणो सत्तहिं अहोरत्तेहिं लंघिऊण रयणागरं पत्तो तीरम्मि । वीसजिऊण य फलहयं समुत्तिन्नो रयणायराओ । न याणइ य किमेस दीवो ? किं वा जलहितडं ? किं वा एस गिरिवरो ?, न य तत्थ माणुसपयारो वि दीसइ । तओ जाव थोवं भूमिभायं गच्छइ ताव दिवो एगो तावसो । पुच्छिओ य कुमारेण पणामपुव्वयं- 'भयवं ! को एस पएसो ?' तेण भणियं—'जलहितीरं' । कुमारेण भणियं- 'जइ एवं, तो कत्थ तुम्हाणमासमो ?' तेण अक्खियं—'इओ य नाइदरे' । कुमारेण भणियं-'जइ एवं, तो समागच्छामि अहं तुम्हाणमासमपए ?' तेण, भणियं- ‘एवं होउ,' त्ति । तओ तावसेण सममेव गओ आसमपए, जाव य अप्पतक्कियअमयवुद्धि व्य* अचिंतियनिहाणलाभो व्व मन्नमाणेण दिट्ठा कणगवई । वंदिओ य कुलवई । लद्धासीसो य उवविट्ठो तस्स समीवे । तओ पहटुमुहपंकयपिययमावलोयणतप्परं च दटुण पुच्छिओ कुलवइणा- 'भद्द ! किमेसा तुह भारिया ?' तेण ६०६ १. उव्वुज्झमा पा० । ओबुटभमा त्रु० ।। २. जलक जे० त्रु० ।। ३. "पए भणियं तेण एवं त्रु० ।। ४. तस्समीवे पा० का० ।।