________________
सिरिसंतिनाहचरिए
हाय भए 'भद्दे ! किं भत्ता तुज्झ जलहिमज्झम्मि । पडिओ कह वि पमाया जेणेयं ववससे कम्मं ? ' ॥१०९॥५०९ ॥ ' एवं ' ति भणियमेईए, तो अहं दिव्वनाणचक्खए । जाणित्तु तुह सरूवं भणामि मा कुणसु तं सोगं ॥ ११० ॥ ५१० ॥ एत्तो तइयर्दिणम्मी मिलिहिसि तं भत्तुणा समं एत्थ' । इय भणिऊणाऽऽसासिय आणीया आसमपयम्मि ।।१११॥५११।। महया कट्टेण तओ नियअंसुपवाहधोवियफलेहिं । कारवियपाणवित्ती अजं पुण आसमपयाओ ॥११२॥५१२॥ निगच्छ महाए, तओ ए तावसेहिं परियरिया । एत्तियवेलं धरिया जा पत्तो एत्थ तं वच्छ ! ॥ ११३ ॥ ५१३॥
तुम सा हरिसवसुभिजमाणरोमंचा । अन्न व्य झत्ति जाया, चक्कस्स व दंसणे चक्की ॥ ११४ ॥ ५१४ ॥ एवंविहं च दट्टु अम्हेहिं वि चिंतियं जहा एसो । होही इमीए भत्ता ता संपइ सोहणं जायं” ॥११५॥५१५॥
एवं च भणिए कुलवई पणमिऊण उडिओ गुणधम्मो । गहिऊण य कंतं गओ गिरिनईए, कयमजणेहिं य कलाइफलेहिं विहिया पाणवित्ती । तओ वीसत्थनिविट्टेणं पुच्छिया णेण, जहा - 'सुंदरि ! कहं तुमं तस्स विजाहरस्स हत्थाओ छुट्टा ?' । तीए भणियं - ' तया तुमं पक्खिविऊण समुद्दे ममं च मेल्लए एयस्स पव्वयस्सोवरिं । १० तओ हं कहकहवि महाकिलेसेण समुत्तिन्ना पव्वयाओ तुमं च गवेसमाणी समागया जलहितीरे । गवेसिओ य तुमं बहुप्पयारं, न य दिट्ठो | अओ परं तुज्झ साहियं चेव कुलवइणा' । एत्थंतरम्मि य हक्कारियाणि कुलवइणा, भणियाणि
१. णम्मि जे का २. दंसणा जे० ० ॥ ३ ए पव्वयस्स एयस्स उबरिं पा० ।।
गुणधम्मस्स कहाण
६०८