________________
गुणधम्मस्स कहाणयं
सिरिसंति- तेण य खग्गसमेओ धरणीए निवाडिओ करो तस्स । अइदक्खयाए वामेण लेइ जा खग्गरयणं सो ॥९१॥४९९१॥ नाहचरिए ता कुमरेण लहिउं छिदं खग्गेण पाडियं तस्स । तालहलं पिव सीसं तं दटुमनायग सेन्नं ॥९२॥४९९२॥
भयभीयं कुमरेणं सव्वं आसासियं सुवयणेहिं । एत्थंतरम्मि ताओ तिन्नि वि कुमरीओ पत्ताओ ॥९३॥४९९३।। 'सामिय ! विमोइयाओ एयाओ खेयरीसपावाओ । ता अम्हाणं सरणं अज्जप्पभिई तुम सामि !' ॥९४॥४९९४॥
कुमारेण भणियं- 'कस्स संतियाओ तुभे?' ताहिं भणियं- 'रायदुहियाओ' । तमायन्निऊण पुच्छियं कुमारेण-५ को सो राया ? कस्स वा नयरस्स सामी ?' । तओ जंपियमेगाए, जहा—'हं संखउरमहानयरस्स सामिणो दुल्लहरायनामधेयस्स महानरवइस्स धूया, कन्नगा चेव चिट्ठामि कमलवईनामा, एयस्स भएण नेच्छिओ मए वीवाहो' । कुमारेण * भणियं - 'किं नेहजणियं, उयाहु अन्नह ?' त्ति । तीए भणियं - 'कुओ नेहो ? जओ हे इमिणा पावेण रयणीए पसुत्ता कुट्टिमतलाओ अवहरिया, तओ है जिब्भ कड्ढिऊण जिभाछेएण अत्ताणयं वावाइउमाढत्ता । तओ णेण * भणियं 'मा एवं करेहि, मेल्लेमि तमं जइ मम वयणं पडिवजसि' । मए भणियं 'केरिसं तुह वयणं?' । तेण १०
भणियं- 'मए मुक्काए भत्ता पडिवजियव्यो, रयणीए य पइदिणं मह समीवमागंतव्यं, भविस्सइ य तुह ममाऽऽणाए चिंतियमेत्तं विमाणं' । पडियन्नं च मए एयं । एवं च समयनिबद्धं काऊण पुणो विमुक्का हं तत्थेव सयणीए,
६०३
१. "य बिमोहिइओ पा०॥