________________
सिरिसंति- नाहचरिए
गुणधम्मस्स कहाणयं
आगच्छामि य पइदिणमेयस्स सयासे, सिक्खविया य अहमणेण वेणुविण्णाणं । एवमेयाओ वि तिण्णि वि जणीओ समयनिबद्धाओ कयाओ चिटुंति, सिक्खवियाओ य आलाविणिमाइयाओ कलाओ, निम्मवियं च भयवओ जुयाइदेवस्स इममाययणमणेण, विलसए य पइदियहमम्हेहिं समं सरीरमफुसंतो' । कुमारेण भणियं - 'जइ एवं तो सोहणं, बचाहि य नियटाणे' । एवं भणिए गया सा विमाणमारुहिऊण । इयराओ य दोन्नि वि जणीओ साहिऊण नियजणयाइयं गयाओ नियट्ठाणेसु । कुमारो वि दासचेडीए समं विलग्गिऊण तमेव विमाणं समागओ कणगवइभवणम्मि, समुत्तिण्णाणि य दुवे विमाणाओ । कणगवईए वि दटुण पिययमं पुच्छिया दासचेडी-'हला ! किं वावाइओ सो दुहुविजाहराहिवई ?' | तीए जंपियं-'सुटु जाणियं सामिणीए' । कणगवईए भणियं—'अजउत्त ! न तुज्झ जुत्तमेयं, जओ विसमो सो विजाहरो' । कुमारेण जंपियं-'अहं पि किं ते समो पडिहासामि ?' । पुणो वि पुच्छिया णाए चेडी-'कहं चिय वावाइओ सो अजउत्तेण दुरायारो ?' । तीए जंपियं—'सामिणि ! थीपसंसणं पि एयस्स निंदा चेव । जओ- 'धीरो' त्ति विन्नायस्स पुणरुत्तया, 'महाबल-परक्कमो' त्ति पयडियं विजाहरमारणेण, 'कलाकुसलो' त्ति पसिद्धं चेव, किं भणिएण ?, 'उदारचित्तो' त्ति परिचइऊण गच्छंतेण पयडीकयं, 'महामइ' ति
६०४
१. वि दन्नि पा० विना ।। २. "भवणं ति सम त्रविना ।। ३. वे वि बिमा का० विना ।। ४, पर्वपियं जे०का० ।। ५. परिचई पाविना ।।