________________
मुणिदेसणा
सिरिसंतिनाहचरिए
"भो भव्या ! भवभीमसागरवरे जम्माइनीरुद्धए, मोहावत्तदुरुत्तरे भयकरे कुग्गाह-णक्कुक्कड़े । दुव्यारुत्भडरोगसंगलहरी- कल्लोलमालाकुले, कामग्गिप्पसरे कसायकलुसे मजंतयाणं सया ॥१॥७२॥ गुणगणवयबद्धं धारियं धीवरेहिं, वरकलकलियाए देवयाए समेयं । पउरयरसयत्थं णेगमाहिट्ठियं च, गुरुसियवडजुत्तं जाणवत्तं व धम्म ॥२॥७३॥ मोत्तूणं णऽत्थि ताणं जिणवरकहियं सव्वसोक्खाण मूलं, दाणाईभावणंतं चउविहमणहं सव्वया सुप्पसत्थं । ५ जं भत्तीए णराणं असुर-सुरगणिंदाण वी वंदणिजं, जेऊणं भो ! पमायं परमरिउसमं तं सया आयरेह" ॥३॥७४॥
एवं च भयवया परूविए पुच्छियं मए– 'भय ! काणि पुण दाणाईणि भावणंताणि धम्मस्संगाणि ?' भयवया भणियं – 'सुणसु इमाणि' त्ति, अवि य
"दाणं ति धम्मस्स य आइमंग, सीलं बिइज्जे जिणणाहदिटुं । तइयं तवो भावणमो चउत्थं, सुणेह एयाणि विसेसओ वि ॥१॥७५॥ अवि य
१. एयाई जे० का० ।।