________________
इंदुसेण
पुवभववण्णणं
सिरिसंति- “अत्थि इहेव जंबुद्दीवे दीवे महाविदेहे खेत्ते 'सीयाए महाणदीए उत्तरेणं पुक्खलावइविजये गयणग्गलग्गमणहरनाहचरिए एगजिणभवणसमद्धासियनवकूडालंकिओ विजाहरजणनिवासटाणं अदभसरयभविटभमो कैप्पमओ विजयऽद्धसीमा
करो पणुवीसजोयणुविद्धो पन्नासवित्थडो वेयड्ढो णाम पव्वओ । तत्थ य पणवन्ननयरालंकियाए उत्तराए सेढीए + अत्थि आइच्चाभं णाम णयर, जं च
कणयविणिम्मियपायारसोहियं रयणविहियकविसीसं । उत्तुंगगोउरऽट्टालएहिं अहियं विरायतं ॥१॥६५॥ बहुपंचवन्नवररयणघडियपासायपंतिपरिकलियं । किं बहुणा भणिएणं ? पचक्खं तियसनयर व ॥२॥६६॥ तं परिपालइ राया अणेयसामंतपणयपयकमलो । दुव्यारवेरिहरिसरहसच्छहो कुंडली णाम ॥३॥६७॥ तस्स य देवी गुणगणनिज्जियसुरसुंदरी अजियसेणा । तीसे य मम पुत्तं जाणह मणिकुंडलिं नाम ॥४॥६८॥ अह अन्नया कयाई आगासगमाए पवरविजाए । भत्तिभरुद्धसियतणू णयरीए पुंडरिगिणीए ॥५॥६९॥ संपत्तो जिणवंदणहेउं, अह तत्थ अमियजसणाम । तेलोक्कमहियपायं णमिऊण जिणेसर तत्तो ॥६॥७०॥ उवविट्ठो णियाणे पारद्धा धम्मदेसणा तत्तो । जिणणाहेणं सुर-नर-तिरिक्खपरिणामिभासाए ॥७॥७१॥ अवि य
V१. सीयामहाणईउत्त त्रु० विना ।। २. रुप्पयमतो जे० का० ।। ३. °णामियाए भा त्रु०॥