________________
सिरिसंति- नाहचरिए
विज्जाहरस्स आगमणं
उत्तरकुराए तिपलिओवमाणि तिगव्बूयसमूसियाणि मिहुणगाणि, सिरिसेणो अहिणंदियाजुवलयं, सीहणंदिया सच्चभामा य जुवलयं । सिरिसेणो सीहणंदिया पुरिसा, इयरा इत्थियाओ । तत्थ य कप्पतरुवरुप्पन्नपहाणपंचप्पयारविसयसुहमणुहवंताणि गमति कालं । इओ य ताण दोण्ह वि कुमाराणं जुझंताणं समागय एग विमाणं, अवि यरयणविणिम्मियसोवाणपंतियं कणयखभचेचइयं । वरफलिहरयणकयभित्तिसंचय रूवयसणाहं ॥१॥६३॥ उइंडदंडपडिबद्धविविहधयमालियाविरायंतं । मण-णयणाणंदयरं उज्जोयतं दस दिसाओ ॥२॥६४॥
तओ तस्स मज्झटुिओ अईवसुंदरावयवरूवरेहिरसरीरो एगो विजाहरो भणिउमाढत्तो- 'भो भो कुमारवरा ! मोत्तूण संगामाडोवं खणमेक्कमवहिया होऊण सुणेह मम वयणं । जओ- विसया हि विसमविसहरफडाडोयभीसणा, अग्गिचुडुलि व्य दहति अमुचंता, कालकूडविसकंदलि व्य मारति भुजंता, किंपागफलं व मुहरसिया विरसपरिणामा । ता सव्वहा न एयाण कज्जे विउंसेहिं खिज्जियव्यं । विसेसेण पुण तुभेहिं णियभगिणिकजे समाढत्तो एस समारंभो, ता किं महाणुभावा ! णियभंगिणिकज्जे जुज्झह ?' ति । एवं च णिसामिऊण पुच्छियं तेहिं, जहा- 'भो महाणुभाव ! कहमेसा 0 अम्हाण भगिणी ?' तओ भणियं विजाहरेणं - 'जइ एवं तो अवहियहियया निसामेह
१. °चुडिलि का० ।। २. "उसेण जे० का० ।। ३. °भयणिक का० ।। ४. अवहिया नि° पा० जे०।।