SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ सिरिसंतिनाहचरिए “हल ! सहि ! विसमं कज्जुं, करेमि किं मंदभाइणी अहयं । जम्हा खेयरवइणा तेण अहं कारिया समयं ॥ ६० ॥ ४९६०॥ कुमरित्ते वट्टंती नेऊणं तत्थ जह “तए दइओ । अणणुन्नायाए मए अहिलसणीओ न कइया वि" || ६१ ॥ ४९६१॥ पडियन्नं च मए तं तब्भयभीयाए तह विवाहो वि । जणयाणुवरोहेणं नियरागेणं च कारविओ ॥६२॥४९६२॥ अइअणुमया य पइणो, ममाऽवि सो रुव-जोव्वण-गुणेहिं । नाओ य इमो तेणं विजाहरवइयरो कह वि ॥६३॥४९६३॥ ता न याणामि किं पञ्जवसाणमेयं भविस्सइ ? त्ति आसंकए मह हिययं, जओ किमेस मह दइओ तम्मि खेयराहि - ५ वकोवजलणम्मि पयंगत्तणं पडिवज्जिस्सइ ? उयाहु सो ममं चेव बाबाइस्सइ ? किं वा अन्नं किंपि भविस्सइ ? त्ति न याणामि । किं करेमि सव्वहा आउलीहूया इमेणं सरीरेणं ? दुट्ठो य विजाहरो महाबलपरक्कमो य, दढमणुरत्तो य भत्तारो न छड्डेइ अणुबंधं, गरुओ य जोव्वणारंभो बहुपञ्चवाओ य, गरुंयाणि य ससुर-जणयकुलाई, अञ्चंतविसमो लोगो भसणसीलो य, अइगुविला कज्जगई दुल्लक्खा महापुरिसाणं पि किं पुण महिलाणं ? ता इमीए चिंताए दढं समाउलीहुयहि" । तओ जंपियं दासचेडीए, अवि य 'जइ एवं, तो सामिणि ! चिटु तुमं, जामि तत्थ अहमेव । दाहामि उत्तरं से जह न वि पडुया सही मज्झ ॥ ६४ ॥ ४९६४॥ १. "बाई त्रु० ॥ गुणधम्मस्स कहाण ५९.
SR No.600084
Book TitleSiri Santinaha Chariyam
Original Sutra AuthorDevchandasuri
AuthorDharmadhurandharsuri
PublisherB L Institute of Indology
Publication Year1996
Total Pages1016
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy