________________
सिरिसंतिनाहचरिए
03030303030308
गच्छइ, त्ति मह आसंकइ चित्तं" । एवं चिंतिऊण भणियं कणगवईए- 'कहिं पुण तं नेउरं, जं तुम्भेहिं जोइसबलेणं संपत्तं ?' । तओ पलोइयं मुहमणेण मइसायरस्स । तेण वि कड्रिढऊण ओवट्टियाओ से समप्पियं, गहियं च कणगवईए । भणियं च तीए 'कहिं पुण एवं तुभेहिं पावियं ?' कुमारेण भणियं– 'कहिं पुण इमं तुह नहुं ?' | ती जंपियं– 'जहा इमं मह नहुं, तहा सई चेव अज्जउत्तेण दिट्टु,' ति । तेण भणियं - 'मज्झ अन्नेण साहियं, अहं पुण अमुणियपरमत्थो' । तीए भणियं - 'किमेएहिं अहरंतरमेत्तजंपिएहिं ?' । जओ भणियं विउसेहिं— “हिययाहिंतो पसरंति जाईं अन्नाई ताई वयणाई । उवरमसु, किं इमेहिं अहरंतरमेत्तभणिएहिं ?” ॥५८॥४९५८ ॥ ता जइतुब्भेहिं इमं दिट्टु सयमेव सोहणं तत्तो । अह अन्नेणं सिद्धं, तो मह सुद्धी न जलणे वि' ॥५९॥ ४९५९ ॥
एवं च जंपिऊणं वामकरयलनिमियसिरोहरा प्रिया अहोमुही 'अट्टज्झाणोवगय' त्ति । कुमारो वि अन्नन्नमहाहा - सवसपसरकारि कहा- परिसंकहाहि हसाविऊण कणगवई गओ नियगेहे । पुणो वि रयणीए तेणेव कमविभागेण जाव समागओ ताव पेच्छइ कणगवई सह सहीहिं अव्यत्तक्खरं किंपि मंतयंती (तिं ? ) । एत्थंतरम्मि य जंपियं सहीए, १० जहा - 'सामिणी ! अइक्कमइ वेला, रूसिस्सइ सो विज्जाहराहिवई' । तओ दीहदीहं नीससिऊण जंपियं कणगवईए
१. मज्झ जे० ।। २ सयं का० ।।
-
गुणधम्मस्स कहाणय
५९८