________________
सिरिसंतिनाहचरिए
के में भी की
I
गओ तीए भवणं सह मइसायरेण । सिक्खविऊण य समप्पियं से नेउरं । तओ गया तीए भवणे । उपविट्ठा य दिन्नासणेसु । समादत्ता पुणो वि गोट्टी । गूढचउत्थय-बिंदुचुययाइएहिं कया य किंचि विचित्ता तीए गोट्ठी । एत्थंरतम्मि य पुच्छिओ मइसागरी किंकिणीलाभसंकियाए कणगवईए, जहा – 'किं निरूवियं तए जोइस' । तेण भणियं'निरूवियं, किंच जोइसबलेण नायं, जहा अन्नं पि किंपि तुम्ह नटुं' । तीए भणियं — ' किं तयं ?' । कुमारेण भणियं - 'किं तुमं न याणासि ? ' । तीए भणियं - ' जाणामि जहा नटुं परं न याणामि कत्थइ नई, ता तुमं जाणसु ५ किं तयं ? कहिं वा नटुं ?' ति । कुमारेण भणियं - 'मज्झ अन्नेणं साहियं जहा कणगवईए दूरभूमीए नेउरं नटुं चलणाओ, तं च जेण गहियं सो मए जाणिओ, न केवलं जाणिओ, तस्स हत्थाओ मए गहियं च' । तओ सा किंकिणीवुत्तंतेणेव संखुद्धा आसि, संपयमणेण बुत्तंतेण सुड्डु समाउलीहूया, जहा "हं जाणिया अन्नत्थ बच्चंती, ता न याणामि किं पडिवैजिस्सं ? ता किं अयं सचं चेव नेमित्तिओ ? अहवा जइ नेमित्तिओ तो केवलं जं नटुं तमेव जाणओ ? कहं पुण मज्झऽन्नत्थ नटुं अयं इह डिओ जाणेइ, पावेइ य ? ता भवियव्वमेत्थ केणइ कारणेणं, अयं १० च इमेसु दिणेसु लहुं चेव मह गेहमागच्छइ, निद्दाकसायलोयणो य, ता केणावि पओगेणं सयमेव मह भत्ता तत्थ
१. किंचि का० ० ॥ २. च नास्ति पा० विना ॥। ३. 'बजिस्सइ का० ॥ ४. केणइ पा० ॥
गुणधम्मस्स कहाणय
५९७