________________
सिरिसंतिनाहचरिए
तेाऽवि अबलोइयं मुहं मइसायरस्स । मइसायरेणाऽवि ओवट्टीओ कड्रिढऊण समप्पिया किंकिणिया । तीए वि सुइरं निरिक्खिऊण भणियं —— कहिं एसा तुब्भेहिं लद्धा ?' । कुमारेण भणियं- 'अम्हेहिं एसा पडिया लद्धा, जइ तुज्झ पओयणं, तो गिण्हाहि' । तीए भणियं - 'मह संतिया चेव एसा, परं तुन्भेहिं कत्थ उवलद्धा ?' । कुमारेण भणियं'जइ एवं ता तुज्झ कत्थ ठाणे निवडिया ?' तीए जंपियं— 'न याणामि, कत्थ वि ठाणे निवडिया' । कुमारेण भणियं - 'जइ एवं, तो एस मह मित्तो मइसायरो महानेमित्तिओ, ता एयं पुच्छाहि जत्थ ठाणे निवडिया' । तीए ५ भणियं - 'जइ एवं, तो साहेहि भद्द ! कत्थ इमा मह निवडिया ?' । तेणाऽवि उबलक्खिय कुमारभावेणं जंपियं, जहा - 'गणिऊण कल्लं साहिस्सामि । तीए भणियं - ' एवं होउ' त्ति । तओ उडिओ कुमारो । गओ नियभवणे । रयणीय तहेव समागओ । पुणो वि तेणेव कमेण गयाइं जिणमंदिरं । वायंतीए य वीणमच्चायरेण कणगवईए कहिंचि दिव्वजोएण ल्हसियं पायाओ नेउरं । तं पि गहियं कुमारेण । गवेसियं च महायरेण सविज्जाहराए कणगवईए, न य उबलद्धं । तओ तेणेव कमविभागेण समारुहिऊण विमाणे पुणो वि समागयाई कणगवइभवणे । पविट्ठा कणगवई निए भवणे | कुंमरो वि तहेव गओ नियावासे । अलक्खिओ परियणेण पसुत्तो रयणिसेसं । पभाए य तहेव
१. ताव का० ॥ २. कुमारो पा० ॥
गुणधम्मस्स कहाणय
५९६