________________
सिरिसंतिनाहचरिए
गुणधम्मस्स कहाणयं
उदिया कणगवई । दाऊण य कच्छडयं पविट्ठा रंगभूमीए । पयट्टा सव्वेसिं विजाहराणं मण-नयणमोहणकरं हावभाव-करणंगहार-अच्छिविच्छोहाइरसनिब्भरं नचिउं । इयराण वि मज्झाओ एगाए वल्लई, अण्णाए वेणू, अवराए ताला गहिय त्ति । एवं च पयर्ट नवनट्टरसनिटभरं पेच्छणयं । कुमारो वि अदिस्समाणो एगपासोवविह्यो "किमेयं ?" ति अणेयवियकसयसमाउलो चिटुइ । एत्यंतरम्मि य अच्चायरेण नच्चमाणीए रयण-कणयनिम्मिया गुण तुट्टिण निवडिया कडिसुत्तयाओ खिखिणी, गहिया पच्छन्ना चेव कुमारेण । पेच्छणयसमत्तीए बहुं निरिक्खिया सव्वविजाहरेहिं वि, 'न. कहिं पि दीसइ', त्ति भणिऊण य निग्गया विजाहरा गया य निययाणेसु । कणगवई वि समारूढा नियगविमाणे सह सहीहिं । कुमारो वि तहेव आरूढो । खणेणं पत्तं विमाणं कणगवइभवणे । समोइण्णाओ तिन्नि वि जणीओ सह पच्छन्नरूवेण कुमारेण । उवसंहरियं विमाणं । कुमारो वि पहरावसेसाए जामिणीए गओ निययावासे । अलक्खिओ चेव परिवारेण पसुत्तो रयणिसेसं । विउद्धो य पभाए । काऊण य गोसकिचं गओ कणगवइभवणं । गच्छंतेण य समप्पिया मइसायरस्स मंतिपुत्तस्स नियवयंसयस्स सा किंकिणिया । भणिओ य 'मह पासोवविछियाए कणगवईए १० समप्पियव्वा' । संपत्ता तत्थ । अत्भुटुिओ कुमारो कणगवईए । दिन्नं वरासणं । उवविट्ठो य तत्थ । निसन्ना य कणगवई वि तस्समीवे । समाढत्तं च सारिखेहुं । जिओ य एसो, तीए भणियं च- 'पिययम ! सारेहि गहणयं' ।
५९५
१. णमोहकरं पा० ॥ २. "ए य बहुं जे० ।। ३. निवज पा० ।। ४. 'वयंसस्स पा० ॥ ५. कुमारो पा० विना नारित ।।