________________
सिरिसंतिनाहचरिए
30303030303030303
तस्स य वणसंडस्स पुव्युत्तरदिसाभाए अत्थि भयवओ उसहसामिस्स पवरमुत्तुंगमाययणं, जंचछंदं व पवरपायं, सुकुंभयं पवरजोइदेहं व । नारितणं व सुजंधं सुपल्लवं वरअसोयं व ॥५३॥४९५३॥ वरछज्जयं सुमालियगिहं व, थीवच्छमिव सउरसिहरं । अंगोवंगसणाहं सिरिजिणवरनाहवयणं व ॥५४॥४९५४॥ गुरुगिरिवरसीसं पिव वरसिहरं पाणियंतरसमेयं । झिजिरनइमज्झं पिब जलहारिसिरं व वरकलसं ॥५५॥४९५५॥ केवलियं पिव सधयं, किंबहुणा अहव एत्थ भणिएण ? । नीसेसगुणाहारं तं पडरयणं व जिणभवणं ॥ ५६ ॥ ४९५६॥ वररयण-कणयनियरेण निम्मियं निययकिरणहयतिमिरं । चामीयरनिम्मावियजुयाइजिणनाहबिंबजुयं ॥ ५७ ॥ ४९५७॥
खणंतरेण य गयाणि सव्वाणि तत्थ जिणाययणे । कुमरो वि विम्यविष्फारियविसाललोयणजुयलो " हा किमेयमञ्चब्भुयमदिटुपुव्यमम्हेहिं दिट्टु" ति वियक्कतो जाव पविसइ ताव पेच्छइ तेण विज्ञाहरणरिदेण अणेयखेयर-परिवारिएण समादत्ता भयवओ मज्जणविही । तत्थ य केवि विजाहरा सम्मजणाइयमाययणस्स कुव्वंति, केवि ण्हवण - विलेवण - १० पूओवयारे समुवर्णेति, केवि चउव्विहाऽऽउज्जवावडकरा समहत्थे पयच्छंति जाव खणमेत्तेण चैव समाणिया भयवओ मज्जणविही । एत्थंतरम्मि य भणियं तेण विज्जाहराहिवेण, जहा - 'कीए अज नच्चणवारओ ?' तं चाऽऽयन्निऊण
१. परमजो पा० ॥ २. विहिय जे० का० ॥। ३. चिटुइ पा० ॥
गुणधम्मस्स कहाणय
५९४